________________ आगमोद्धारककृतिसन्दोहे दशोक्तमक्रियावाद स्यान्मिध्याव्यमिनिश्रितः / / कृष्णपक्षः स नियमात् चिन्वन् भूर्यल्पमुज्झति // 30 // भव्यङ्गयपि च नैतत्स्था स्याच्चरमावर्तभावमाक। मितानामी दृशां-भाषा-दूहुबन्धेऽपि न क्षतिः / / 31 // कश्चिदेव ततः शुध्यभङ्गी स्यात् शुक्लपाक्षिकः / क्रियावादं दशोक्तं यः श्रित्वा स्यान्मार्गसङ्गतः / / 32 // स शुक्लपातिकोऽङ्गी सन् मुक्त्यर्थमुत्थितो पि हि। अज्ञोऽश्रद्धश्च मार्गस्य स्यादनाभोगनिर्जरः // 33 / / तथावस्थोपि सोऽङ्गयत्र कोटीकोट्यधिको स्थितिम् / सर्वेषां कर्मणां छिन्द्यात् प्रतिपात्यपरोऽप्ययम् / / 34 // प्रथमो विगमो हरष छेदाख्यो यदनन्तशः। छिन्नोऽपि जायतेऽनन्त-कायवद् भूरिशो भवेत् // 35 // भाविभतस्ततः कश्चिद भिनत्ति ग्रन्थिपर्वतम / अपुनर्भावभाव्येष, मेदः सम्यग्दृशामयम् / / 36 // सम्यक्त्वात् प्रतिपाते स्याद्रसो वृद्धो धन हसाम् / स्थिति न लङ्घयत्येव जातो मिथ्यात्व्यतः परम् / / 37 // द्वितीयो विगमो भेद-नामाऽयं सदृशौ नरे। अन्थि भित्वा न कोऽप्यङ्गी सदृशा वञ्चितो भवेत् // 38 / अत एव च तत्वार्थ-भाष्यकारैरदो मतम् / P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner