________________ भागमोडारककृतिसन्दोहे रुन्धे तं तत्क्षयस्तु पवन इव तपश्चद् भवेत् स्फूर्तिधारि, मार्ग वक्ताऽमुमेषोऽनघजिनपविभोने व कश्चित् परोऽस्ति / कर्ता हर्ता तनुभुवनभवेष्वेक एवानुमेयः, ____ कश्चिद् बुद्ध रननुभवगमो हृदचाकायशून्यः / जप्यः सेव्योऽनुदिनमनुगतैः स्वर्गमोक्षप्रदाता, तीय एवं सुमतिरहितास्त्वां जिनं न प्रपन्नाः // न कर्ता न हर्ता न वै पालको यः, सुराणां नराणां तथा नारकाणाम् / पशूनां तथापीड्यते पुष्टयोधै-जिनेशो जगत्यां गुणैः पूर्णरूपः / / द्रव्यं गुणा नैव दशा प्रभिन्ना, मते जिनेशास्ति तवाप्तमान्ये / कथं गुणानामुदयं करोषि, दशायुतानां स्थिरवस्तुभावे // 8 // जिन ! त्वया ख्यातमशेषमर्थमुत्पत्तिनाशाचलतास्वभावम् / मागं त्वदीयमिममाश्रिता जना, भवन्ति मुक्त्यै चरणेषु रक्ताः॥ स्वीये स्वीये च शास्त्रे निखिलमतधर्मङ्गलमाद्यमुक्त, स्वेष्टानां देवतानां नमनकृतिपरं तत्प्रक्लप्त परैस्तु / प्रारब्धग्रन्थसान भवति परम भागमाश्रित्य विघ्नो, ध्यात्वेत्यर्हमतस्त्वं शिवपथपरमोऽस्तीति मत्वाऽस्मदीयैः / / स्थानेषु त्रिषु मङ्गलं श्रुतधरैन्थे समस्तैर्मत, प्रारम्भान्तरपूर्णतासु तदीयारम्भात्पराऽस्याप्तता / P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust