________________ जिन - महिमा पारस्थैर्य परम्परांगतिकृते तान्याहते शासने, धार्य स्थानमदोर्हतां विधिपरैस्सर्वज्ञवाक्योद्ध रैः // 11 // उद्देशोऽध्ययने भवेत् स्थितिकृते शास्त्रे समुद्देशको अनुज्ञा शिष्यपरम्परार्पणकृते यौगो विधिस्तत्कृते / सर्वत्रार्हतशामने विधिपरेर्नान्दीक्रिया मङ्गले, ___ स्थानेषु त्रिषु सेव्यते जिन ! तवाम्नायः परैः सेवितः // 92 जिन ! तवानुमतं श्रुतसाधनं, त्रिकमिदं वरमङ्गलसङ्गतम् / जलधिपोतगतव्यनुकारक, परमतैः परिसेव्यतया मतम् // 93 // PAPALAYO अ आगमोद्धारक-आचार्य-प्रवर-श्रीआनन्दसागरमरि ___पुङ्गवगुम्फितो जिन-महिमा समाप्तः KAIMIMIMISSIRIRAJAMANANTHERO P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner