________________ 卐 कर्म साम्राज्यम् 卐 आरङ्कादानृपात् सर्वे, परालम्बनजीवनाः / स्वकर्मजे फलं यत्नः, पररेव प्रणोद्यते // 1 // , प्राक् तावत् कर्मणा प्राचो-दितेनाखिलजन्तवः / उत्पत्तिदेशमायान्ति, न तत्रायत्तताऽऽत्मनाम् / / 2 / / न मात्रा मानितो जन्तुरथितो जनकेन न / पुत्रत्वमागतो नैव पितरौ पुत्रवाञ्छितौ // 3 // सर्वेषामपि कर्माणि, तादृशान्युदयं ह्यगुः / संयोगस्तेन सम्पन्नः, स्वच्छन्दोऽत्रेह नो कणात् // 4 // कर्ता चेत् कश्चिदीशोऽत्र, सिद्ध परावलम्बनम् / न सोऽत्र विश्ववैचित्र्ये, विधातृत्वं प्रयुज्यते // 5 // यतोऽरूपोऽशरीरो न, कर्मापि तस्य लेशतः। सर्वज्ञे निस्पृहे नैव, क्रीडालीलादिकं भवेत् // 6 // कः कर्ता कि हरो ब्रह्मा, हरिर्वा यवनाश्रिताः / महम्मदश्च शुमुख्याः , परस्परं समे हताः // 7 // किश्चाऽत्र देशकालाग-प्रभृतिष्वाश्रितो विधिः / विचित्रस्तत्र चापि स्याद् विचित्रो बहुधा विधिः // 8 // गर्भ समेतो निजकर्मणाजी, शुद्ध परं वा परकर्मसंस्कृतम् / तत्रापि कर्मानुगतो विभावः, क्षणे चणे स्याम कृतिः स्वकीया।। P.P. Ac. Gunratnasuri M. Gun Aagadhak Trust ned by CamScanner