________________ कर्म-साम्राज्यम् रेत पडरसभोजनं प्रमः पोषस्तदीयेन रसेन गर्ने / जस्थनीवाश्रितकर्मयोग्या, सर्वा जनन्याऽऽहृतिमुख्यिका क्रिया जन्मापि जन्तोनहि कामजातं, मात्रादिवर्गोऽपि क्षमो न तत्र / नकालनैयत्यमिहापि किञ्चित्, स्वकमयोग्ये हि भवेत्त काले // तत्राप्यनेके सहकारभाव-मायुर्यथास्वं विधिमाचरन्तः / स्वयं तु कमैंकफलोऽनुभावं भुनक्ति सर्व परसङ्गमोत्थम् / / नानाविधाऽऽहारसमूहसिद्ध कर्मोत्थितेनात्मफलाङ्कितेन / जातं जनन्या पयाददानो बाल्येऽपि न स्वात्मयतोऽयमात्मा // 13 // नानाविधांश्चित्रमतिप्रयत्नैः, कृत्वा प्रयोगान् शिशुजीवनाय / मातापिता चापि न किं तदानी, बाल पपालात्मविधौ नदीष्णम् // 14 // मातुश्च वातुश्च निजापरेषां, यत्ना विचित्राः शिशुपालने ये / तदीयतन्त्रा अपि ते समस्ताः, शिशोरदृष्टस्य विपाकरूपाः / / बालाः कुमाराः सहसा समेताः, क्रीडारसे चित्रविधी प्रवृत्ते / ये तैपि प्राक कालिककर्म मुख्यप्रणोदिता नापर आययुस्ते / / कुमारकैः सह प्रथिते विनोदे, जयै युता ये च पराजयैश्च / सुखानि दुःखानि च चित्ररूपा-एयायान्ति तत्र स्वकर्मजानि / / छात्रत्वमेतो जनकप्रमुख्यै-यांनीपते पाठसभां सुबुद्धया। सापि प्रणुना शिशुभाग्यमारा वादयस्त्वत्र निमित्तयन्ति / / समानपाठा अपि ये सयोगा-स्तेपि स्वकीयात्मजकर्मयोगात् / DE ACGunratnasuri M.Scanned by in Gun Aaradhak Trust ned by CamScanner