________________ जिन - महिमा नव्यो नब्यो जिनेशः स्वचरणकमलेन्दीपराभान् सुसाधून, देष्टा यस्त्याज्य एषोऽङ्गानिचयसुखदो देहगेहाङ्गनादिः / माता सतप्तृतनुजैविविधसुखकरैः संयुतो ज्ञातिवर्गों व्याचाधं स्थानमाप्यं लभत इह जनः स्वात्मसौख्यैकचेताः॥८० या चेष्टा विकलेषु तां समुदितां भव्यैः सदा कारयंस्त्यागोऽर्थस्य जनस्य सौख्यनिचितेरन्धोऽपि नेष्टं मतं (वदेत्) कन्छोटं विजहातु लुञ्चतु शिरो नोपानहोर्धारण [शय्या भूमितले सदा विचरणं ] मोचाध्यप्रगुणं तदेव जिनपाव्याबाधगामी चरेत् // 8 // अव्यादव्यान् विभो ! मां भवभयमिताज शुद्धमार्ग समाख्यन्, ___ सर्वेषामेष हेयोऽमितभवचरितो याश्रवो बन्धबन्धुः। श्रेयोऽसौ संवरो द्राक सुकृतिततियुतो निजगमोक्षमूल, इत्थं नान्यो लपेद्धा विषयकृमिसमस्त्यागमूर्तिर्जिनेशः॥ न नाट्यकर्तृत्वरसेन नम्यो, गोपाङ्गनाहावरसेन नैव / / न चाङ्गनापुत्रधनादिदानान् मोक्षस्य देष्टे ति जिनः प्रणम्यः॥ मायावार्षिर्दवाग्निर्विपिनमसुगम पाश इन्द्रस्य मौर्वी, ___ स्वप्नो मम्बुभास इति विविधरौ रूपमुक्त भवस्य / तीय शास्त्र स्वकीये शिवपदविमुखैर्देवमेतत्प्रदाने, निष्णं मत्वेति नौति न तु जिनप इवात्मैकरामं विचिन्त्य // संसारे सर्वजीषा नियतमनुमताः सर्वदाऽशेषपोषा स्तेजः यस्य दीसि शशिन इस पर मेषवत् कर्म मूर्त / - P.P.AC.GunratnasuriM.S in Gun Aaradhak Trust ned by CamScanner