________________ आगमोद्धारककृतिसन्दोहे सत्यं सर्वमुमुक्षवः शिवादं लब्धार इद्धां परां, लब्ध्वा सद्भवितव्यतां यत इह कर्ज न तामन्तरा। नैवाकारणमेति सिद्धिपदवों दाहो न वहि विना, तत्तत्कारणतां सदागम दधद्द(दिशन्जिनपतेद,त्से पदं त्वं शिवम् / बाढं जीवोऽयमज्ञो जिनप ! भवगतोऽनादितो नैव वेत्ति, रूपं स्वीयं कथञ्चिजिनपरिगतः पौद्गले लुब्धिमाप्तः। सौख्ये दुःखं जिहीर्षरशुभतर कृतौ याऽऽश्रिता पापबन्धं, ___ रक्तोऽस्यां सर्वमेतजिन! तव शरणाचोरनाशं प्रनष्टम् / / 75 आढ्यो जीवो विविधधनवान् रत्नहीरादिराशेः, स्वामी शुद्वनिजवरगुणातिजैराश्रितोऽपि / मिथ्याशीधुस्वदनरसिकः सर्वमेतद्विधत्ते, कर्मायत्तं जिन ! तब वचनात् शुद्धराज्याधिकारी // 76 // अज्ञानिना पीतमदेन वा यत्, प्रदीयते स्वं द्रविणं परं वा / सज्ज्ञानमेतः शुचिमानसो वा, मिथ्या करोतीह तथा जिनादयम् // मलिम्लुचो रक्षकमेष्यमाणं, दृष्ट्वा पलायन्तः उदित्वरान्ध्याः। श्रद्धापथं तद्वदिहागतं त्वां, दृष्ट्वा जिनाऽदृष्टचयः पलायते // विविधं द्रविणं निखिले स्वगृहे स्थापितपूर्व ह्यविदन् मनुष्यः, काकिण्यर्थ भ्राम्यति भुवने तद्वदिहाङ्गी ज्ञानधनोऽपि / इन्द्रियबोधायाटति सुचिरं भवभवने प्रतिभवमुझरतं, श्रित्वा त्वां जिन ! पूर्वविदाढ्यः पदमभ्येति सनातनशुद्धम् / / P.P.AC.GunratnasuriM.S in Gun Aaradhak Trust ned by CamScanner