________________ जिन - महिमा मायाविनो यद्यपि जाग्रतीहा-शोकद्रमाद्यष्टकधारिणोऽन्ये / तथाप्यविच्छिन्नमनन्यरूपं, जिन ! त्वदीयाष्टकमीहनीयम् / 67 जगति विदितमेतत् सत्यसद्भावसिद्धि रनुकृतिकरणाद्धि नान्यथा यत्समूला / सुरविसरनभोगादित्वमाप्त यतन्ते, परमतनिपुणा यत् सिद्धये किं न हि ते // 6 // त्वं गम्यः कथमार्यमार्गनिपुणश्वेत्ते विलोक्यं तकः, सार्वश्यं गतरागताश्चितमलं तन्मानता किंकता / चेदाप्तागमसन्ततिर्गतमलाजास्ति प्रमाणं जिन !, किं प्रामाण्यपदं भवेत् प्रथमतश्च नार्थनिष्ठा सका // 69 // कथं ते जिन ! प्रेक्षणादङ्गमारो, हृदो मे प्रसत्तिं गताघां तनोति / मौतौ न तद्वान् न भवत्स्वरूपं, सा नैव मेऽभूत् कथमात्मबोधात्। रागाद्या रिपवो मताः परमतैः कि सेव्यते देवता, रागाढ्यः परमेश्वरश्च किमु तेराग्यभाग निन्द्यते / आरम्भादियुतश्च कि गुरुतया नित्यं समोपास्यते, निर्ग्रन्थान निरघान् विनिन्द्य सततार्हद्धर्मशून्या यतः // 71 पूर्णकपाधरमाईतवृन्द, भविनः पूर्णकृपायाः पात्रम् / . फलमपि भुवनेऽक्षुभ्यन्मानं, को नु विलम्बो जिन! भविसिद्धौ // यूयं शरण्याः कथमागमा भवे, कथं च भव्याः शरणं प्रयान्ति वः शिवं धधीनं नच वो न चैषां, फलेद्विचित्रा भवितव्यताङ्गिनाम् / / P.P. Ac. Gunratnasuri M.S un Gun Aaradhak Trust ned by CamScanner