________________ भागमोकारककतिसम्मोहे मया समाहतो जिनेश ! वृजिनकृन्दवर्जनात, तनमनोय चखिकेण सेवनादिभिः पुनः / तथापि मां भवाम्बुधेः चमोऽपि नैव रक्षमि, कथं नु मे भवेत् प्रतीतिमवतारवयाऽत्रमाः // 6 // जागर्ति ते यशो जिनेश ! जानता गणे नृणां, प्रवरबोधिलम्मनाद् भवान् भवान्तिमा दशाम् / परार्थकारितोद्रवं कताघसञ्चये जने, न मेऽअनं कथं करोषि भक्तिमावितात्मनः // 61 // विदुषां संसदि तेऽस्ति मतं ननु, विदुषा नैव विधेयो बन्धः त्वं बद्धा किमु जिनभव प्राप्त ! जिननाम्नोऽङ्ग श्रेणेर्यावत् / गतरागविड जिन ! ते रूपं, किमुपास्या क्रियते विबुधैस्ते / सत्यं विबुधा निजशुभलाभ, दत्तंऽन्यस्मै तत्वं तायी // 63 // जिनेश ! जायते जने फलोदयः प्रसन्नाः, ____ भयं भयान्त प्राप्यते द्विपजना चोतिगम् / त्वयि विभो ! न युग्मकं भवापवर्गदोऽसि कि, निमित्तमावभावतो बुधैस्तथा सदा (पर) मतः // 6 // भवाम्भोधिनिस्तारणायेदमह-स्त्वया स्थापितं शासनं वित्तमेतत् कथं सर्वदा तत्पन्न न मां तत्प्रदत्तेऽव्ययं तत् किमु भक्तिमान्धर अनन्तचिद्र पधरं महान्त, मोहादतीतं सुरसङ्घसेव्यम् / नित्येतरात्मार्थ निदेशकं जिनं, चतुगुणं देवपदाश्रितं परम्।।६६ P.P.AC. Gunratnasuri M.S Scan Gun Aaradhak Trust 1 by CamScanner