________________ जिन - महिमा जानानः समुपेक्षकोऽक्षतबलो दोषेकपात्रं ननु, ____साधुत्वं निरघं दधन् मुनिजनो देवैकनिश्रं धनम् / इत्थम्भूतवचस्तव श्रुतिपथे सत्यं च चेत्तद् ध्र वं, ____ मां देवं समुपाश्रितं न च यदा पासि ध्रुवा ते क्षितिः / / भक्त्या नने मयि महेश ! दधासि चेन्न, सार्दो दृशं हतसमस्तचिदादिसारे / नागे तथा कमठदैत्यगुरौ कथं त्वं, दुःखाङ कुरोद्दलनतत्परतां व्यधा हा ! // 55 / / वां तारयाम्यहमुदारहृदम्बुवाहे शुद्धां तनु सुवचनान्तरमादधानः मां दुःखवारिधिगत न समुद्धरंस्त्वं, ___ प्राप्ता पदं कथमधीश ! विशुद्धसाम्नाम् // 56 // नीतः साक्षात् प्रतिपदमिहानाहनीनां निकायं, सर्वज्ञं त्वां सकलशरणं चेतसा जानतापि / नम्रो वृक्षः फलभरयुतो ग्रावघातात् फलेद्यद्, यद्वा स्निग्धो जन इह विमतः कल्पनातीतशर्मा // 57 // त्वं सर्वज्ञपदान्वितो यदि तदा मां कि ननु ज्ञातवान्, / मूर्धस्थं कृतलोपिनां भवभृतं त्वामेव कृत्वा पुरः / | यद्धित्वा तव वन्दनामपि प्रभो ! गन्ता पदं त्वत्सम, . सत्यं भो ! बहुरत्निका प्रभुसमैभूमिः परार्थोद्यतैः // 58 इयं समक्षं विदुषां निवेदिता, मया प्रतिज्ञा यदुताऽऽप्य धाम / सदागमैनित्यसमेतमायें हास्यामि पश्चाद् भविताऽस्म्यवाप्तः // P.P.AC.GunratnasuriM.S in Gun Aaradhak Trust ned by CamScanner