________________ आगमोद्धारककृतिसन्दोहे तन्मिथ्या न यदस्ति सुज्ञजनता श्रुत्या विहीनं सतां, ___ बाध्यं नैव परं पुरोक्तमनयो नोत्सर्गमार्गो मतः // 47/ जिन ! त्वदाज्ञासुधयोक्षितोऽस्मि, जातो महामोहविषोर्मिपूर्णः / पक्वा न मेऽन्तयदि सा तदा त्वं विधेहि वैधेयविधि मयीष्टम् / / घुष्टा जिनेन्द्र ! जगतीह परा तवासीत् सिद्धत्वबुद्धत्वकृतार्थताश्रिति परं न तां सत्तमभावशालिनः सभा जयन्तीह परा प्रदानात् / / 49/ ज्ञाता समर्थो यदि दीनहीनं, जनं समुद्धमलं न भूयात् / लिप्येत पापप्रचयेन सत्यं, यदीदमाप्तश ! कथं स्थितिस्ते // 50 // भक्त्याश्रितेन यदसमंजसमाप्त ! लप्त, तन्मे न पापपदमाश्रितवत्सले यत् / सिद्ध विधायि वचनं ह्यु पलम्भसारं, मिष्टं तथा ननु नहीति सुनिश्चितं नः // 51 // ध्यानाजिनेश ! तव पारमगुर्भवस्या३ नन्ता भवेऽत्र भवधारणकार्य सक्ताः। सत्या श्रुतिस्त्वियमभिप्रभुमाश्रिते मे योगत्रिकेण परमां (यदि चेद्) विदधासि सिद्धिम् // 52 चित्रं जिनेश ! तव भक्तिभृतोऽपि जीवा, नापुः परं पदमतीतकुमार्गचित्ताः / स्थाद्वादशुद्धवचनां तव वाचमाताः, सत्यं यदत्र वचनं वदित प्रमाणम् // 53 // P.P. Ac. Gunratnasuri M. un Gun Aaradhak Trust ned by CamScanner