________________ जिन - महिमा रिक्तोऽसौ यच्चदीयानणुगुणसुधया तेन भ्रान्ता भवाब्धौ, रिक्तानां यन्न धामाव्ययपदमखिलदृश्यते चेदमहन् // 42 // ध्यान्ध्यं ध्यान्ध्यं हि ध्यान्ध्यं जगति च निखिले ध्यानध्यमेतद्विचित्रं __ शान्ति दान्ति मुमुक्षामनुगदमुदितां धारयन् मार्गगामी। न्यायोऽयं सार्वतन्त्रस्तदपि कुमतगास्त्वां न सत्कत्त मुत्काः सत्योऽयं किं न तानभिप्रैति (निच्छति ) च, निखिलो न्यायनाशः स पाशः // 43 // लजानम्रमुखो भवेन्ननु जनश्चक्षुय गं धारयन्, चेत् स स्याच्छरणागताङ्गिधरणे सामर्थ्य य क्तोऽक्षमः / स्वां शरणं निखिलार्तिनाशनिपुणं श्रित्वाङ्गिनोऽनन्तकाः, पीड्यन्ते भवशत्रणा ननु विभो ! लजा नतेऽदर्शन ! (1) // नरेन्द्राः सुरेन्द्रा गणेन्द्रा जगत्यां, भवन्ति प्रपूज्याः कृताप्ताभिषेकाः / / प्राकपूज्यतामाप्य गतोऽभिषेकं यल्लोकं भावस्तव पक्षपाती // 45 (जिनत्वं दधानोऽवतीर्णः प्रभुस्त्वद्गृह्योऽस्ति यल्लोकभावो समानः) पूज्यास्ते परमेष्ठिनो जिनमुखा भव्येषु मार्गादिमैः, ___काय मोक्षविधायिता कृतिकरास्तन्नाद्भुतं मे हृदि / त्वं भगवन् ! गतसाधनस्तनुमनोवाग्भिः कृताधु न्मुखः, किं पूज्यत्वमुपेयिवान् ननु गुणाः पूज्याः स्वभावाप्तितः // काव्यस्यैकफलं वदन्ति विबुधाः स्वानन्दमेवोत्तम, तच्च स्वानुभवैकवेद्यमखिलं नार्थादिवृन्दाश्रितम् / P.P.AC. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner