________________ 46 आगमोद्धारककृतिसन्दोहे अद्यापीश ! भवाधिसन्धिहरणे मे किं न ते जायते, बुद्धिर्धिग्न यदर्थितोऽपि फलितः कारुण्यपूर्णोऽपि हा // ज्योत्कार मित्राण्यपि पीडितासु, प्राणापणेनाप्युपकुर्वते सदा / त्वं सेवितोऽमेयभवेषु भक्तितस्तथापि किं नो कुरुषे मयीक्षणम् वाचः सौख्यै कहेतवो मुनिगणे ख्याता मताश्चोत्तमैः, - सत्यं तन्मानसंहतिगुणगणापातैकरम्या श्रिता / शेषाः सर्वेऽपि जन्तवोऽयमगुणास्ता दुःखहेतू दधु यदुःखं सदृशामसुमतां मिथ्याधरेम्योऽधिकम् // 38 कृष्टा भूमिः साम्यभावेन शून्या, तीक्ष्णस्पर्श रूपसौन्दर्यहीना शस्ता शास्त्र योक्ष्यते या फलेन, तद्वद्वाचो भवभयमतये मोक्षसारेण दृश्याः // 39 // नादा न चैव ददासि न दास्यसि त्वं, मह्य सदा सुगुणपूर्णजिनेश्वर ! त्वम् / त्वत्पादयुग्ममहनं कथमीश ! वाञ्छे, स्थानव चेद् धृदि विभोगुणराशिभारः // 40 // अन्तर्व्याप्तियतं मनन्ति मनीषामन्तो नराः सिद्धये, .. ज्ञातं यन्मतिरश्चति प्रमिततां नैवान्तरा तादृशम् / नित्यं ज्ञानमुखा समं गुणगणं कोऽप्यस्ति नान्यो दधत, सिद्ध साधनमेवमत्र विदुषां तत्ते भवद्भ्यो नताः // 41 सत्यं मातोऽसि सिद्धवपगतमितिषु प्राणपूर्णेषु तत्वा दशैः सर्वात्मना चापरमहितभाग्मावलेशे न मातः।। P.P.AC.GunratnasuriM.S GUN Aagadhak Trust by CamScanner