Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं : ४, उद्देशक:
१८३
दीसइ ता एस ताव अहिंग-परिग्गह-दोसेणं कुसीलो न एयं साहूणं भगवयाऽऽइ8 जमहियपरिग्गह-विधारणं कीरे ता वच्छ हीनं-सत्तोऽहन्नो एसेवं मनसाज्झवसे जहा जइ ममेयं मुहनंतगं विप्पणस्सिहिइ ता बीयं कत्थ कहं पावेजा नएवं चिंतेइ मूढो जहा-अहिगाऽनुवओगोवही-धारणेणं मझंपरिग्गह-वयस्स भंग होही अहवा किं संजमेऽभिरओ
एस मुहनंतगाअइसंजमोवओगधम्मोवगरणेणं वीसीएज्जा नियमओ न विसीए नवरमत्तानयं हीन-सत्तोऽहमिइपायडे उम्मग्गायरणंचपयंसेइपवयणंच मइलेइत्तिएसोउनपेच्छसिसामन्नचत्तो एएणं कल्लं तीए विनियंणाइइत्तीए अंगयहिँ निज्झाइऊणं जं नालोइयं न पडिक्वंतं तं किं तए न विन्नायं एस उ न पेच्छसि परूढ-विष्फोडग-विम्हियाणणो एतेनं संपयं चेव लोयट्ठाए सहत्थेणमदिन्न-छार-गहणं कयं तए वि दिट्ठमेयं ति एसो उ न पेच्छसि संघडिय कल्लो एएणं अनुग्गए सूरिस उठेह वच्चामो उग्गयं सिरूयं ति तया विहसियमिणं एसो उन पेच्छसीमेसि जिट्ठ-सेहो एसो अञ्ज रयणीए अनोवउत्तो पसुत्तो विचुक्काए फुसिओ न एतेनं कप्प-कहणं कयंतहापभाए हरियतण वासा-कप्पचलेणं संघट्टियंतहा बाहिरोदगस्स परिभोगं कयं बीयकायस्सोवरेणं परिसक्किओ अविहिए एस खार-थंडिलाओ महुरंथंडिलं संकमिओतहा-पह पडिवन्नेण साहुणा कम-सयाइक्कमे इरियं पिक्कमियव्वं__ तहाचरेयव्वं तहा चिट्ठयव्वं तहा भासेयव्वं तहा सएयव्वं जहा छक्कायमइगयाणं जीवाणं सुहुम-बायर-पज्जत्तापज्जत्त-गमागम-सव्वजीवपाणभूय-सत्ताणंसंघट्टण-परियावण-किलामणोद्दवणं वा न भवेज्जा ता एतेसिं एवइयाणं एयस्स एक्कमवी न एत्थं दीसए जंपुन मुहनंतगं पडिलेहमाणो अजं मए एस चोइओ जहा एरिसंपडिलेहणं करे जेणं वाउक्कायं फडफडस्स संघट्टेज्जा सारियंच पडिलेहणाए संतियं कारियं ति जस्सेरिसं जयणं एरिसं सोवओगं हुंकाहिसि संजयमं न संदेहं जस्सेरिसमाउत्तत्तणं तुझं ति एत्थं च तए हं विणिवारिओ जहाणं मूगोवाहि न अम्हाणं साहूहिं समं किंचिभणेयव्वं कप्पे ता किमेयं ते विसुमरियंता भद्दमुह एएणं समंसंजम-त्थनंतराणं एगमवि नोपरिक्खियंता किमेस साहूभणेजा जस्सेरिसंपमत्तत्तणंनएस साहुजस्सेरिसंनिद्धम्म-समपलत्तणं भद्दमुह पेच्छ पेच्छ सूणो इव नित्तिंसो छक्काय-निमद्दणो कहाभिरमे एसोअहवा वरं सूणो जस्सणं सुहुमं वि नियम-वय-भंगं नो भवेज्जा एसो उ नियम-भंगं करेमाणो केणं उवमेजा ता वच्छं सुमइ भद्दमुह न एरिस कत्तव्वायरणाओ भवंति साहू एतेहिं च कत्तव्वेहिं तित्थयर-वयणं सरेमाणो को एतेसिं वंदनगमवि करेज्जा अन्नं च एएसिं संसग्गेणं कयाई अम्हाणं पि चरण-करणेसुं सिढिलत्तं भवेजा जेणं पुणो पुणो आहिंडेमो घोरं भवपरंपरंतओ भणियं सुमइणा जहा - ___ जइ एए कुसीले जई सुसीले तहा विमए एएहिं समंगंतव्वं जाव एएसिं समं पव्वजा कायव्वा जं पुन तुमं करेसि तमेव धम्मं नवरं को अज्ज तं समायरि सक्का ता मुयसु करं मरू एतेहिं समं गंतव्वंजावणं नो दूरंवयंति से साहुणो ड्डित्त तओ भणियं नाइलेणं भद्दमुह सुमइनो कल्लाणंएतेहिं समंगच्छमाणस्स तुझंति अहयं चतुभंहिय-वयणंभणामि एवं ठिएजंचेव बहु-गुणंतमेवानुसेवयं नाहं ते दुक्खेणं धरेमि अह अन्नया अनेगोवाएहिं पि निवारिज्जंतो न ठिओ गओ सो मंद-भागो सुमती गोयमा पव्वइओ य अह अन्नया वच्चंतेनं मास-पंचगेणं आगओ-महारोरवो दुवा-लससंवच्छरिओदुब्भिक्खोतओते साहुणोतकालदोसेणंअनालोइय-पडिक्कतेमरिऊणो-ववन्ने भूय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292