Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 261
________________ २५८ महानिशीथ-छेदसूत्रम् -८(२)/-/१४८४ सिणाण-उव्वट्टण-धूयकरण-संबाहण-थन-पयाणईहिणंएमहंत-मनुस्सीकए जहा किल अहंपुत्तरज्जम्मिपुत्र पुन-मनोरहा सुहं सुहेणपणइयण-पूरियासा कालंगमिहामिता एरिसं-इयंवइयरंति एयंच नाऊणं माधवाईसुंकरेह खणद्धमवि अनुपि पडिबंधं जहाणं इमे मज्झ सुए संवत्ते तहाणं गेहे गेहे जे केइ भूए जे केई वटुंति के केई भविंसु सुए तहा वि एरिसे वि बंधु-वग्गे केवलं तुस-कज्ज-लुद्धे चेव घडिया-मुहुत्त-परिमाणमेव कंचि कालं भएजा वा ता भो भो जना न किंचि कजं एतेनं कारिम-बंधु-संताणेणंअनंत-संसार-घोर-दुक्ख-पदायगेणं तिएगेचेवाहन्निसाणुसमयं सययं सुविसुद्धासए भयह धम्मे,धम्मे यणंइटेपिए कंतेपरमत्थे सुही-सयण-मित्त-बंधु-परिवग्गे धम्मे य णं हिट्टिकरे धम्मे य णं पुट्टिकरे धम्मे य णं बलकरे धम्मे य णं उच्छाहकरे धम्मे यणं निम्मल-जस-कित्तीपसाहगे धम्मे यणं माहप्पजनगे धम्मे य णं सुद्ध-सोक्ख-परंपरदायगे से णं सेव्वे सेणं आराहणिज्जे से यणं पोसणिज्जे से यणं पालणिज्जे से यणं करणिज्जे से यणंचरणिज्जे से यणं अनुट्ठणिज्जे से यणं उवइस्सणिज्जे से यणं कहणिज्जे से यणंभणणिज्जे से यणं पनवणिज्जे से यणंकारवणिज्जे से यणंधुवेसासए अक्खए अव्वएसयल-सोक्ख-निहीधम्मे सेयणंअलजणिज्जे से यणंअउल-बल-वीरिए सरिय-सत्त-परक्कम-संजुए पवरे वरे इटेपिये कंते दइए सयल-दुक्खदारिद्द-संतावुव्वेग-अयस-अब्मक्खाण-जम्म-जरा-मरणाइ-असेस-भय-निवासगेअनन्न-सरिसे सगहाए तेलोक्के-कसामिसाले, ताअलं सुही-सयण-जण-मित्त-बंधुगण-धन-धन्न-सुवन्न-हिरन्नरयणोह-निही-कोस-संचयाइ-सक्क चाव-विज्जुलयाडोवचंचलाएसुमिणिंदजाल-सरिसाएखण-दिट्ठनट्ठ-भंगुराए अधुवए असासयाए संसार-वुड्डि-कारिगाए निरयावयारहेउभूयाए सोग्गइ-मग्गविग्घ-दायगाए अनंत-दुक्ख-पदायगाए रिद्धीए सुदुल्लहा खलु___ भोधम्मस्स साहणी सम्म-दंसण-नाइण-चारित्ताराहणी निरुत्ताइ-सामग्गी-अनवरय-महन्निसानुसमएहिणंखंड-खंडेहिंतुपरिसडइआउंदढ-घोर-निदुराज्झचंडाजरासणिसन्निवायासंचुन्निए सयजज्जरभंडगे इव अकिंचिकरे अवइ उ दियगाणदियगेणं इमेतणी किसल-दलग्ग-परिसंठियजल-बिंदुमिवाकंडे निमिसद्धब्मतरेणेव लहुंढलइजीविए अविढत-परलोगपत्थयणाणंतुनिष्फले चेव मनुयजम्मे ता भो न खमे तनुतणुयतर वि ईसिपि पमाए, जओणं एत्यं खलु सव्वकालमेव समसत्तु-मित्त-भावेहिं भवेयव्वं-अप्पमत्तेहिं च पंच महव्वए धारियव्वे तं जहा-कसिणपाणाइवायविरती अणलिय-भासित्तं दंत-सोहणमेत्तस्सवि अदिन्नस्स वजणं मणो वइ-काय-जोगेहि तुअखंडिय-अविराहिय-नव-गुत्ती-परिवेढियस्सणंपर-पवित्तस्स सव्वकालमेव दुद्धरंबंभचेरस्स धारणं वत्थ-पत्तं संजमोवगरणेसुं पिनिम्मत्तया___ असनपानाईणंतुचउबिहेवराईभोयणचाओउग्गमुप्पायणेऽसणाईसुणंसुविसुद्धपिंडग्गहणं संजोयणाइ-पंच-दोस-विरहितएणंपरिमिएणं कालेभिन्ने पंच-समिति-विसोहणंति-गुत्ती-गुत्तया इरिया-समिईमाइओभावणाओ अनसनाइतवोवहाणाणुट्ठाणंमासाइभिक्खु-पडिमाओ विचित्ते दव्वाईअभिग्गहअहोणंभूमीसयणेकेसलोएनिप्पडिकम्म-सरीरयासव्व-कालमेवगुरुनिओगकरणं खुहा-पिवासाइपरिसहहियासणं दिव्वाइउवसग्गविजओ लद्धावलद्धवित्तिया किंबहुना अचंतदुव्वहे भोवहियब्वे अवीसामंतेहिंचेव सिरिमहापुरिसत्तबूढे अट्ठारस-सीलंग-सहस्सभारेतरियव्वे य भो बाहाहिं महासंमुद्दे अविसाईहिं च णं भो भक्खियव्वे निरासाए वालुयाकवले परिसक्केयव्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292