Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६२
महानिशीथ-छेदसूत्रम् -८(२)/-1१४९८ कओ तीएबालाए रायाभिसेओ एवंचे गोयमा दियहे दियहे देइ अत्थाणंअह अन्नया तत्थणंबहु वंद-चट्ट-भट्ट-तडिग-कप्पडिग-चउर-वियक्खण-मंतिर-महंतगाइ-पुरिस-सय-संकुल-अत्थाणमंडव-मज्झिम्मिं सीहासनावविहाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खुए निज्झाए तीए सव्वुत्तम-रूव-जोव्वण-लावन्न-सिरी-संपओववेए भाविय-जीवाइ-पयत्थे एगे कुमारवरे मुणियं च तेनं गोयमा कुमारेणं जहा णं-हा हा ममं पेच्छियं-गया एसा वराई घोरंधयारमनंत-दुक्खदायगं पायालं ता अहन्नो हं जस्स णं एरिसे पोग्गल-समुद्दए तणू राग-जंते किं मए जीविएणं दे सिग्धं करेमि अहं इमस्स णं पावसरीस्स संथारं अब्भुट्टेमि णं सुदुक्करं पच्छित्तं जाव णं काऊणं सयल-संग-परिच्चायं समनुढेमि णं सयलपावनिद्दलणे अनगार-धम्मे सिढिली करेमि णं अनेगभवंतर-विइन्ने सुदविमोक्खे पाव-बंधण-संघाए धि द्धी द्धी अव्ववत्थ्यियस्स णं जीवलोगस्स जस्सणंएरिसे अणप्पवसेइंदिय-गामेअहोअदिट्ठपरलोग-पञ्चवाययालोगस्सअहोएक-जम्माभिणिविठ्ठचित्तया अहो अविन्नाय कज्जाकज्जया अहो निम्मेरया अहो निरप्परिहासया अहो परिचत्तलज्जयाहाहा हा न जुत्तमम्हाणंखणमवि विलंबिउं एत्थं एरिसे सुदिनिवाराऽसज्ज-पावगमे देसे हा हा हा घट्ठरिए अहन्ने णं कम्मट्ठरासी जं सुईरियं पईए रारायकुल-बालियाए
इमेणं कुट्ठ-पाव-सरीर-रूव-परिदंसणेणं नयनेसुं रागाहिलासे परिचेचाणं इमे विसए तओ गेण्हामि पवजं ति चितिऊणंभणियंगोयमातेनं कुमारवरेणंजहानखंतमरिसियं नीसल्लं तिविहं तिविहेणं तिगरण-सुद्धीएसव्वस्सअत्याण-मंडव-राय-कुल-पुर-जनस्से तिमणिऊणं विनिग्गओ रायउलाओपत्तोयनिययावासंतत्थणंगहियंपच्छयणंदोखंडीकाऊणंच सियंफेणावलीतरंगमउयं सुकुमालवत्थं परिहिएणंअद्धफलगेगहिएणंदाहिणहत्येणं सुयण-जण-हियएइव सरलवेत्तलयखंडेतओकाऊणं तिहुयमेक्कगुरूणंअरहंताणंभगवंताणंजगप्पवराणंधम्मंतित्थयकराणंजहुत्तविहिणाभिसंथवणंभाववंदनंसेणंचलचवलगईपत्तेणंगोयमादूरंदेसंतरंसे कुमारेजावणंहिरन्नक्करूडी नाम रायहानी तीए रायहानीए धम्मायकियाणं गुणविसिट्ठाणं पउत्ति अन्नेसमाणे चितिउ पयत्ते से कुमारे जहाणंजावणंन केइ गुणविसिढे धम्मायरिए मए समुवलद्धोता विहइंचेव महिं वि चिट्ठियव्वं ता गयाणि कइवयाणि दियहाणि भयामिणं एस बहु-देस-विक्खाय-कित्ती-नरवरिंदे एवं चमंतिऊणंजावणं दिट्ठो राया कयंच कायव्वं सम्माणियाओय नरनाहेणं पडिछिया सेवा अन्नयालद्धावसरणेपुट्ठोसोकुमेरोगोयमातेनं नरवइणाजहाणंभोभोमहासत्तकस्स नामालंकिए एस तुझं हत्थम्मि विरायए मुद्दारयणे को वाते सेविओ एवइयं कालं केवा अवमाणे पकए तुह सामिणि त्ति कुमारेणं भणियंजहाणंजस्स नामालंकिएणंइमे मुद्दारयणे सेणंमए सेविए एवइयं कालं से णं मए सेविए एवइयं कालं तस्स नामालंकिएणं इमे मुद्दारयणे तओ नरवइणा भणियंजहा णं किं तस्स सद्दकरणं ति कुमारेणं भणियं नाहमजिमिएणं तस्स चक्खुकुसीलाहम्मस्स णं सद्दकरणं समुच्चारेमि तओरन्ना भणियंजहाणं-भो भो महासत्ता केरिसो उण सोचक्खु-कुसीलो भन्ने किंवाणंअजिमिएहिं तस्स सद्दकरणंनोसमुच्चारियए कुमारणं भणियंजहाणंचक्खुकुसीलो तिसट्ठिए ठाणंतरेहितो जइ कहाइ इहतं दिट्ठ-पच्चयं होही तोपुन वीसत्यो साहीहामिजंपुन तस्स अजिमिएहिं सद्द-करणंएतेनंनसमुच्चारीएजहाणंजइकहाइअजिमिएहिंचेव तस्स चक्खुकुसीलाहमस्स नामग्गहणं कीरए ता णं नत्थि तम्मि दियहे संपत्ति पाणभोयणस्स त्ति ताहे गोयमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292