Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 271
________________ २६८ महानिशीथ-छेदसूत्रम् -८(२)/-/१५१४ परिदंसणेणंसा संभारियत्ति ताहे पुणोविपुट्ठा सापावा तेनंजहाणंपिएउ तुझंसामिणी अहेसि तओगोयमाणंदढं ऊसुसरुसुंभंतीएसमन्नुगग्घरविसंठुलंसुगगिराए साहियंसव्वंपिनिययत्तत्तं तस्सेति ताहे विन्नायं तेनं महापावकम्मेणं जहाणं निच्छयं एसा सा मंमगया सुज्जसिरीन अन्नाए महिलाए एरिसा रूव-कंती-दित्ती-लावन्नसोहग्ग-समुदयसिरी भवेज त्तिचिंतिऊण भणिउमाढत्तो तंजहामू. (१५१५) एरिस कम्म-रयाणंजंन पडे खडहडितयं वजं । तंनून इमं चिंतेइ सो वि जहित्थविउ मे कत्य सुज्झिस्सं॥ मू. (१५१६) ति भाणिऊणं चिंतउं पवत्तो सो महापावयारी जहा णं किं छिंदामि अहयं सहत्येहिं तिलं तिलं सगत्तं किं वा णं तुंगगिरियडाओ पक्खिविउं दढं संचुमि इनमो अनंतोपाव-संघाय-समुदयं दुटुं किं वा णं गंतूणं लोहयार-सालाए सुतत्त-लोह-खंडमिव-घण-खंडाहिं चुन्नावेमि सुइरमत्ताणगं किं वाणं फालावेऊणं मज्झोमज्झीए तिक्ख-करवत्तेहिं अत्तानगंपुणो संभरावेमिअंतो सुकड्डियतउय-तंब-कंसलोए-लोणूससज्जियक्खरस्स किंवाणंसहत्थेणं छिंदामि उत्तमंगं किं वाणंपविसामिमयहरं किंवाणंउभयरुक्खेसुअहोमुहं विणिबंधाविऊणणमत्ताणगं हेट्ठा पजलावेमि जलणं किंबहुना निद्दहेमि कट्टेहिं अत्ताणयंति चिंतिऊणंजावणंमासणभूमीए गोयमा विरइया महती चिईताहे सयल-जण-सन्निज्मंसुईरं निंदिऊण अत्ताणगं साहियं च सव्वलोगस्स जहा णं मए एरिसं एरिसं कम्मं समायरियं ति भाणिऊण आरूढो चीयाए जाव णं भवियव्वयाए निओगेणं तारिस-दव्व-चुन्न-जोगाणुसंसढे ते सव्वे विदारु त्तिकाऊणंफूइज्जमाणे विअनेग-पयारेहिं तहा विणं पयलिए सिही तओ यणं धिद्धिकारेणोवहओ सयल-गोववयणेहिं जहा भो भोपेच्छा पेच्छ हुयासणं पिन पजले पावकम्म-कारिस्सं ति भाणिऊणं निद्धाडिएते बेवि गोउलाओ ख्यावसरम्मि उ सन्नासन्न-सन्निवेसाओ आगए णं भत्त-पानं गहाय तेनेव मग्गेणं उज्जाणाभिमुहे मुणीण संघाडगे तंच दणं अनुमग्गेणं गए ते बेवि पाविढे पत्ते य उज्जाणं जावणं पेच्छंति सयल-गुणोह धारिचउन्नाण-समन्नियं बहु-सीसगण-परिकिन्नं देविंदं नरिंदं वंदिज्जमाणंपायरविंदं सुगहिय-नामधेज्जं जगानंद-नाम अनगारं तं च दणं चिंतियं तेहिं जहा नंदे मग्गामि विसोहि-पयं एस महायसे त्ति चिंतिऊणं तओ पणाम-पुव्वगेणं उवविढे ते जहोइए भूमिभागे पुरओगणहरस्स भणिओयसुजसिवोतेनंगणहारिणाजहाणंभोभोदेवाणप्पियानीसल्लमालोएताणं लघु करेसुं सिग्धं असेस पाविट्ठ-कम्म-निट्ठवणं पायच्छित्तं एसा उन आवन्नसत्ताए पाणयाए पायच्छित्तं नत्यि जाव णं नो पसूया ताहे गोयमा सुमहच्चंत-परम-महासंवेगगए से णं सुञ्जसिवे आजम्माओ नीसल्लालोयणं पयच्छिऊण जहवइ8 घोरं सुदुक्करं महंतं पायच्छित्तं अनुचरित्ताणं तओ अच्चंत-विसुद्ध-परिणामो सामन्नमब्भुट्टिऊणं छब्बीसं संवच्छरे तेरस य राइंदिए अच्चंतघोर-वीरुग्ग-कट्ठ-दुक्कर-तव-संजम-समनुचरिऊणं जाव णं एग-दु-ति-चउ-पंच-छम्मासिएहिं खमणेहिं खवेऊणंनिप्पडिकम्म-सरीरत्ताए अप्पमाययाए सव्वत्थामेसुअनवरय-महन्निसाणुसमयं सययं सज्झाय-झाणाईसुणं निद्दहिऊणं सेस-कम्ममलं अउव्व-करणेण खवग-सेढीए अंतगडकेवली जाए सिद्धे य For Private & Personal use only . www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292