Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 270
________________ अध्ययनं : ८, (चूलिका-२) २६७ एरिसे पावेदारुणे-विवागि त्ति। मू. (१५१४) से भयवं किं तीए मयहरीए तेहिं से तंदुलमल्लगे पयच्छिए किं वाणं सा विय मयहरी तत्थेवतेसिं समं असेस-कम्मक्खयंकाऊणं परिनिब्बुडा हवेजा त्ति गोयमातीएमयहरिए तस्सणं तंदुल-मल्लगस्सट्टाए तीएमाहणीएधूयत्ति काऊणंगच्छमाणी अवंतराले चेवअवहरिया सा सुजसिरी जहाणं मज्झंगोरसं परिभोत्तूणं कहिं गच्छसि संपयं त्ति आह वच्चामो गोउलं अन्नं च-जइ तुममझं विणीया हवेजाताअहयं तुझंजहिच्छाएते कालियं बहु-गुल-घएणं अनुदियहं पायसं पयच्छिहामिजावणं एयं भणिया तावणंगया सासुज्जसिरितीए मयहरीए सद्धिति तेहिं पिपरलोगाणुट्ठाणेक्कसुहज्झवसायाखित्तमाणसेहिं न संभरियाता गोविंद-माहणाईहिं एवं तुजहा भणियं मयहरीए तहा चेव तस्स घय-गुल-पायसं पयच्छे अहन्नया कालक्कमेणं गोयमा वोच्छिन्ने णंदुवालस-संवच्छरिए महारोरवेदारुणेदुभिक्खरेजाएणं रिद्धिस्थिमिय-समिद्धे सव्वेविजनवए अहन्नयापनुवीसंअनग्घेयाणंपवर-ससि-सूरकंताईणंमणि-रयणाणंघेत्तूण सदेस-गमणनिमित्तेणं दीहद्धाण-परिखिन-अंगयट्ठी-पह-पडिवन्नेणंतत्येव गोउले भवियव्व-यानियोगेणंआगए अनुच्चरीयनामधेजे पावमती सुज्जसिवे दिवा य तेनं सा कन्नगा जाव णं परितुलिय-सलय-तिहुयण-नरनारी-रूव-कंति-लावन्ना तं सुजसिरिं पासिय चवलत्ताए इंदियाणं रम्मयाए किंपागफलोवमाणं अनंत-दुक्ख-दायगाणंविसयाणंविणिज्जियासेसतिहुयणस्सणंगोयर-गएणंमयर-केउणोभणियाणं गोयमा सा सुञ्जसिरी ते णं महापावकम्मेणं सुजसिवेणं जहाणं हे हे कन्नगे जइणं इमे तुज संतिए जननी-जनगे समनुमन्नति ताणंतु अहयं ते परिणेमिअन्च करेमि सव्वं पि ते बंधुवग्गमदरिदं ति तुज्झमवि घडावेमि पलसयमणूणगं सुवन्नस्स ता गच्छ अरेणेव साहेसु माया-पित्तागंतओ य गोयमा जावणं पहट्ठ-तुट्ठा सा सुजसिरी तीए मयहरी एयं वइयरं पकहेइ ताव णं तक्खणमागंकूणं भणिओ सो मयहरीए-जहा-भो भो पयंसेहि णं जं ते मज्झ धूयाए सुवन्न-पलसए सुंकिए ताहे गोयमा पयंसिएतेनं पवरमणी तओ भणियं मयहरीए जहातं सुवन्नसयं दाएहि किमेएहिं डिंभ-रमणगेहिं पंचिट्ठगेहिं ताहे भणियं सुजसिवेणं जहा णं-एहिं वच्चामो नगरं दंसेमि णं अहं तुज्झमिमाणं पंचिठाणं माहप्पं तओ पभाए गंतूणं नगरं पयंसियं ससि-सूर-कंत-पवर-मणि-जुवलगंतेनं नरवइणोनरवइणा विसद्दाविऊणंभणिएपारिक्खीजहाइमाणं परममणीणं करेह मुलं तोल्लंतेहिं तुन सक्किरं तेसिं मुलं काऊणताहे भणियं नरवइणा जहा णं भो भो माणिक्कखंडिया नस्थि केइ एत्य जेणं एएसिं मुल्लं करेजा तो गिण्हसुणं दसकोडिओ दविणजायस्स सुञ्जसिवेणंभणियंजंमहाराओपसायंकरेतिनवरंइणमोआसन्न-पव्वय-सन्निहिए अम्हाणं गोउले तत्थ एगं च जोयणं जाव गोमीणं गोयर-भूमी तं अकरभरं विमुंचसु त्ति तसो नरवइणा भणियं जहा एवं भवउ त्ति एवं च गोयम सव्वं अदरिद्दमकरभरे गोउले काऊं तेनं अनुचरिय-नामधिजेणं परिणीया सा निययधूया सुजसिरि-सुञ्जसिवेणं जाया परोप्परं तेसिं पीई जावणं नेहानुराग-रंजिय-मानसे गर्मति कालं किंचि तावणं दणं गिहागए साहूणो पडिनियते हा-हा-कंदं करेमाणी पुट्ठा सुज्जसिवेणं सुजसिरी जहा-पिए एवं अदिट्ठपुव्वं भिक्खायर-जुयलयं द₹णं किमेयावत्थं गयासि तओ तीए भणियं ननु मज्झं सामिणी एएसिं महया भक्खन्न-पानेनं पत्त-भरणं किरियं तओ पहठ्ठ-तुट्ठ-मानसा उत्तमंगेणं चलणग्गे पणमयंती ता मए अजं एएसिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292