Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 274
________________ २७१ अध्ययनंः ८, (चूलिका-२) अक्खाई सिमिणे विणं अलभमाणे परिभमेजा एएणं अटेणं आऊ-तेऊ-मेहुणो अबोहिय-दायगे गोयमा समक्खाए त्ति, से भयवं किं छठ्ठ-दुम-दसमं-दुवालसठ्ठय-मास-मासे जाव णं छम्मासखवणाईणं अचंत-घोर-वीरुग्ग-कट्ठ-सुदुक्करे-संजम-जयणावियले सुमहंते वि उ काय-केसे कए निरत्थगे हवेजा गोयमाणं निरत्थगे हवेज्जा से भयवं केणं अटेणं गोयमा जओणंखरुट्ट-महिसगोणादओविसंजमजयणावियले अकाम निजराए सोहम्म-कप्पाइसुवयंतितओविभोग-खएणंचुए समाणे तिरियादिसुसंसारमनुसरेजातहाय दुग्गं-धामेन्झचिलीण-खारपित्तोज्झ-सिंभपडहत्थेवसा-जलसु-पूइ-दुद्दिणि-चिलिविले-रुहिर-चिक्खल्लअ दुइंसणिज्ज-बीभच्छ-तिमिसंधयारए गंतुब्बियणिज्ज-गब्म-पवेस-जम्म-जार-मरणाई-अणेग-सारीर-मणोसमुत्थ-सुघोर-दारुण-दुक्खाणमेव भायणं भवंति न उण संजम-जयणाए विणा जम्म-जरा-मरणाइएहिं घोर-पयंड-महारुद्ददारुण-दुक्खाणं निट्ठवणमेगंतियमचंतियं भवेजा एतेणं अटेणं संजम-जयणावियले सुमहंतेवि काय-केसे पकए गोयमा निरत्यगे भवेजा से भयवं किंसंजम-जयणंसमुप्पेहमाणेसमनुपालेमाणेसमनुढेमाणेअइरेणंजम्म-मरणादीणं विमुच्चेज्जा गोयमा अत्थेगेजेणंनोअइरेणं विमुच्चेजा से भयवंकेणं अटेणं एवं वुच्चइजहाणं अत्थेगेजेणंनो अइरेणं विमुच्चेज्जा अत्थेगे जेणं अइरेणेव विमुच्चेजा गोयमा अत्थेगेजे णं किंचिउ ईसि मणगं अत्ताणगं अनोवलक्खेमाणे सराग-ससल्ले-संजम-जयणंसमनुढे जेणं एवंविहे सेणंचिरेणंजम्मजरा-मरणाइंअनेग-संसारिय-दुक्खाणं विमुच्चेजा अत्थेगेजेणं निम्मूलुद्धिय-सव्वसल्ले निरारंभपरिग्गहे निम्ममेनिरहंकारेववगयराग-दोस-मोह-मिच्छत्त-कसाय-मलकलंके सव्व-भावभावंतरेहिं णंसुविसुद्धासए-अदीन-माणसे एगंतेनं निजरापेहीपरम-सद्धा-संवेग-वेरग्गगए विमुक्कासेस मयभय-गारव-विचित्ताणेग-पमायलवणे जाव णं निज्जिय-घोर-परीसहोवसग्गे ववगयरोद्दट्टज्झाणे असेस-कम्म-खयट्ठाए जहुत-संजम-जयणं समनुपेहिंज्जा पालेज्जा अनुपालेजा समनुपालेज्जा जाव णं समनुढेजा जे य णं एवंविहे से णं अरेणं जम्म-जरामरणाइ अनेगसंसारिय-सुदविमोक्खदुक्खजालस्सणं विमुच्चेजा एतेनंअटेणंएवंवुच्चइ-जहाणंगोयमाअत्थेगेजेणंनोअरणंविमुच्चेज्जा अत्येगेजे यणं अइरेणेव विमुच्चेज्जा से भयवं जम्म-जरा-मरणाइ-अनेग-संसारिय-दुक्ख-जालविमुक्के समाणेजंतू कहिं परिवसेजा गोयमाजत्थणंनजरान मचून वाहिओनोअयसब्बक्खाणं संतावुव्वेग-कलि-कलह-दारिद्द-दंद-परिकेसं न इट्ट-विओगो किं बहुना एगंतेनं अक्खय-धुवसासय-निरुवम-अनंत-सोक्खं मोक्खं परिवसेज त्ति बेमि। .अहमं अज्झयणं/बिइया चूलिया समत्तं. मू. (१५२७) ॐ नमो चउवीसाए तित्थंकराणं, ॐ नमो तित्थस्स, ॐ नमो सुयदेवयाए भगवईए, ॐ नमो सुयकेवलीणं ॐ नमो सव्वसाहूणं ॐ नमो (सव्वसिद्धाणं) ॐ नमो भगवओ अरहओ सिज्झउ मे भगवई महइ महाविजा व्इइएम अअव्इइए, जयव्इइएस् एणव्इइए वद्ध म्अअण्अव्इइएजय्अइत्एअप्अअअज्इएस्अअ हअ अ (वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जयइ ते अपराजिए स्वाहा) Jain Education International * For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292