Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६३
अध्ययन : ८, (चूलिका-२) परमविम्हिइएणं रन्ना कोउहल्लेणं लहुं हक्काराविया रसई उवविट्ठो य भोयणमंडवे राया सह कुमारेणंअसेस-परियणेणंचआनावियंअट्ठारस-खंड-खजयवियपंनानाविहंआहारंएयावसरम्मि भणियं नरवइणा जहाणं भो भो महासत्त भणसुनीसंको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं कुमारेणं भणियंजहाणं नरनाह मणिहामिणंभुत्तुत्तरकालेणं नरवइणा भणियं-जहाणं
भो महासत्त दाहिण-कर-धरिएणं कवलेणं संपयं चेव भणसु जेणं खु जइ एयाए कोडीए संठियाणं केइ विग्घे हवेजा ताणमम्हे वि सुदिट्ठपच्चए संतेउर-पुरस्सरे तुल्झाणत्तीए अत्तहियं समनुचिट्ठामो तओ णं गोयमा भणियं तेनं कुमारेणं-जहा णं एवं अमुगं सद्दकरणं तस्स चक्खुकुसीलाहमस्स णं दुरंत-पंतलक्खण-अदट्ठव्व-दुजाय-जम्मस्स त्ति ता गोयमा जाव णंचेव इयं समुल्लवे से णं कुमारवरे तावणं अनोहिय-पवित्तिएण एव समुद्धसियंतक्खणा परचक्केणंतं रायहानीणंसन्नद्ध-बर्द्धद्धए-निसिए-करवाल-कुंत-विप्फुरंत-चक्काइ-पहरणाडोववग्गपाणी हण हण हण राव-भीसणा बहु-समर-संघट्टा दिन्न-पिट्टी जीयंतकरे अउव-बल-परक्कमे णं महाबले पर-बले जोहे एयावसरम्मि चलणेसु निविडऊणं दिट्ठ-पच्चए मरण-भयाउलताए अगणियकुलकाकमपुरिसयारं विप्पणासे दिसिमेक्कमासाइत्ताण स-परिकरे पणढे से णं नरवरिंदे एत्थंतरम्मि चिंतियंगोयमा तेनं कुमारेणंजहाणंन मेरिसंकुलक्कमेऽम्हाणंजंपट्टिदाविजइनोणंतुपहरियव्वं मए कस्साविणं अहिंसा-लकखण-धम्मं वियाणमाणेणं कय-पाणाइवाय-पचक्खाणेणंच ता किं करेमिणं सागारे भत्त-पाणाईणं पञ्चकखाणे अहवाणं करेमि
जओ दिटेणं ताव मए दिट्ठी-मेत्त कुसीलस्स नामग्गहणेणावि एमहंते संविहानगे ता संपयं कुसालस्सावि णं एत्यं परिक्खं करेमि ति चिंतिऊणं भणिउमाढत्तेणं गोयमा से कुमारे जहा णं जइ अहयं वायामेत्तेणावि कुसीलो ताणंमा नीहरेज्जाह अक्खय-तणुंखेमेमं एयाए-रायहानीए अहाणंमणो-वइ-कायतिएणंसव्वपयारेहिणंसील-कलिओतामावहेजाममोवरिंइमे सुनिसिए दारुणे जीयंतकरे पहरणे निहए नमो नमो अरहंताणं, ति भणिऊणंजावणंपवर-तारण दुवारेणं चल-चवल-गई जाउमारद्धो जाव णं परिक्कमे थेवं भूमिभागं ताव णं हेल्लावियं कप्पडिग-वेसेणं गच्छइ एस नरवइ त्ति काऊणं सरहसं हण हण मर मर त्तिभणमानुक्खित्तकरवालादि-पहरणेहिं परबल-जोहेहिं जाव णं समुद्धाइए अचंत-भीसणे जीयंतकरे परबल-जोहे ताव णं अविसन्नअनुट्ठयार-भीय-अत्थ अदीनमानसेनं गोयमा भणियं कुमारणंजहाणंभो भो दुद्रुपुरिसा ममोवरिं चेह एरिसेणं घोर-तामस-भावेणं अनिए पि सुहज्झवसाय-संचिय-पुन्न-पमारे एस अहं से तुम्ह पडिसत्तू अमुगो नरवती मा पुणोवि भणेज्जा सुजहाणं निलुक्को अम्हाणं भएणंता पहरेजासुजइ अस्थि वीरियं ति जावेत्तियं भणे ताव णं तकखणं चेव थंभिए ते सव्वे गोयमा पर-बल-जोहे सीलाहिट्ठियत्ताए तियसाणं पि अलंघणिज्जाए तस्स भारतीएजाए य निब्बल-देहे तओ यणं धस त्ति मुच्छिऊणं निच्चेटे निवडिए धरणिवढे से कुमारे एयावसरम्मि उ गोयमा तेनं नरिंदाहमेणं गूढहियय-मायाविणा वुत्ते धीरे सव्वत्थावी समत्थे सव्वलोय-समंत-धीरे भीरू वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संधि-विगहिए निउत्तेछइल्ले पुरिसे जहाणं भोभो तुरियं रायहानीए वजिंद-नील-ससि-सूरकंतादीए पवर-मणि-रयण-रासीए हेमजुण-तवनीय-जंबूनयसुवन्न-भारलक्खाणं किंबहुना विसुद्धबहुजच्च-मोत्तियं-विहुमखारि-लक्ख-पडिपुनस्सणं कोसस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292