Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं:८, (चूलिका-२)
२६१ लक्खण-समण-धम्मस्स विग्घे सग्गलानिरयदार-भूएसयल-अयस-अकित्ती-कलंक-कलि-कलहवेराइ-पाव-निहाणे निम्मल कुलस्सणंदुद्धरिस-अकज्ज-कज्जल-कण्हमसी-खंपणेतेणंगच्छाहिवइणा इत्थीभावे निव्वत्तिए त्ति गोयमा नो तेनं गच्छाहिवइत्ते अनुमवि माया कया से णं तया पुहईवई चक्कहरे भवित्ताणं परलोग-भीरूए निम्विन्न-काम-भोगे तणमिव परिचिच्चाणं तं तारिसं चोद्दसरयण-नवनिहीतोचोसट्ठी सहस्से वरजुवईणं बत्तीसं साहस्सीओ अणावइ विवर-नरिंद-छन्नउई गाम-कोडिओजावणंछखंड-भरवासस्सणं देविंदोवमंमहाराय-लच्छीत्तीयंबहुपुन्न-चोइए नीसंगे पव्वइए य थेवेणेव कालेणं सयल-गुणोहधारी महातवस्सी सुयहरे जाए जोग्गे नाऊणं सगुरुहिं गच्छाहिवईसमनुन्नाएतहिं च गोयमातेणंसुदिट्ठ-सुग्गई-पहेणंजहोवइद्रसमण-धम्मंसमनुढेमाणेणं उग्गाभिग्गह-विहारत्ताए घोर-परिसहोवसग्गाहियासणेणं राग-द्दोस-कसाय-विवज्जणेणं इसिं पि दिव्वोरालिय-मेहुण-परिणाम-विप्पमुक्केणं इह-परलोगा-संसाइणियाण-मायाइ-सल्लविप्पमुक्केणं नीसल्लालोयण-निंदण-गरहणेणं जहोवइट्ठपायछित्तक-रणेणं सव्वत्थाडिबद्धत्तेणं सव्वपमाया लंबणविप्पमुक्केणं य निदह-अवसेसीकएअणे-गभवसंचिए कम्मरासी अन्नभवे ते णं माया कया तप्पच्चएणं
गोयमा एस विवागो से भयवं कयरा उ न अन्नभवे ते णं महानुभागेणं माया कया जीएणं एरिसो दारुणो विवागो गोयमा तस्स णं महानुभागस्स गच्छाहिवइणो जीवो अनूनाहिए लक्खे एमे भवग्गहणा सामन्न-नरिंदस्स णं इत्थित्ताए धूया अहेसिं अन्नया परिणीयाणंतरं मओ भत्ता तओनरवइणा भणिया जहा भत्ते एते तुझंपंच सए सुगामाणं विहलियाणंच संबंधि-बंधवणंजं जस्स इटुं भत्तं वा पानं वा अच्छायणं वा जाव णं धण-धन्न-सुवन्न-हिरन्नं वा कुणसु सयलसोक्खदायगं संपुन्नं जीवदयं ति जेणं भवंतरेसु पि न होसि सयलजण-सुहप्पियागारिया सव्वपरिभूया गंध-मल्ल-तंबोल-स-मालहणाइ-जहिच्छिय-भोगोपभोगवज्जिया हयासा दुजम-जाया निद्दडणामिया रंडा ताहे गोयमा सा तहत्ति पडिवजिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा उसरसुंभसमन्नुघग्घरसराभणिउमोढत्ता-जहाणंनयाणियो हंपभूयमालवित्ताणंनिग्गच्छावेह लहुं कट्टेरएह महइ चियं निद्देहेमि अत्ताणगंन किंचि मए जीवमाणीए पावाए मा हं कहिंचि कम्मंपरिणइवसेणं महापावित्थी चवल-सहावत्ताए एयस्स तुज्झमसरिसनामस्स निम्मल-जस-कित्तीभरिय-भुवणोयस्स णं कुलस्स खंपणं काहं जेन मलिणी भवेज्जा सव्वमवि कुलं अम्हाणं तितओ गोयमा चिंतिय तेनं नरवइणा जहाणं__ अहोधन्नो हंजस्स अपुत्तस्सा विय एरिसाधूया अहो विवेगंबालियाए अहो बुद्धी अहो पन्ना अहो वेरग्गं अहो कुल-कलंक भीरुयत्तणं हो खणे खणे वंदनीया एसा जीए एए महंते गुणा ता जावणं मज्झ गेहे परिवसे एसा तावणं महामहंते मम सेए अहो दिट्ठाए संभरियाए सलावियाए चेव सुज्झीयए इमाए ता अपुत्तस्स णं मझं एसा चेव पुत्ततुल्ल त्ति चिंतिऊणं भणिया गोयमा ता तेनं नरवइणा जहा णं न एसो कुलक्कमो अम्हाणं वच्छे जं कट्ठारोहणं कीरइ त्ति ता तुमं सीलचारित्तं परिवालेमाणी दानं देसुजहिच्छाए कुणसुयपोसहोववासाइं विसेसेणं तुजीवदयं एयं रजं तुझंति ताणं गोयमा जनगेणेवं भणिया ठिया सा समप्पिया य कंचुइणं अंतेइररकपालाणं
एवं च वच्चंतेमं कालसमएणतओ कालगए से नरिंदे अन्नया संजुजिऊणं महामईहिंणंमंतीहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292