Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 259
________________ २५६ महानिशीथ - छेदसूत्रम् - ७ (१)/-/१४८३ दसविहस्स णं समणधम्मस्स नवण्हं चेव बंभगुत्तीणं अट्ठण्हं तु पवयण-माईणं सत्तण्हं चेव पानपिंडेसणाणं छण्हं तु जीवनिकायाणं पंचण्हं तु महव्वयाणं तिण्हं तु चेव गुत्तीणं जाव णं तिण्हमेव सम्मद्दंसण-नाण-चरित्ताणंतिण्हं तु भिक्खू कंतार-दुभिक्खायंकाईसुणं सुमहास- मुप्पन्नेसु अंतोमुहुंत्तावसेस-कंठग्गय-पाणेसुं पिणं मनसा वि उ खंडणं विराधनं न करेज न कारवेज्जा न समनुजाणेज्जा जाव णं नारभेज्जा न समारभेज्जा जावज्जीवाए त्ति से णं जयणाए भत्ते से णं जयणाए धुवे सेणं जयणा दक्खे से णं जयणाए-वियाणे त्ति गोयमा सुसढस्स उ न महती संकहा परमविम्हय-जणणी य अध्ययनं -७- चूलिका-१-समाप्त। अध्ययनं ८ / चूलिका-२ मू. (१४८४) से भयवं केणं अट्टेणं एवं वुच्चइ ते णं काले णं ते णं समएणं सुसढनामधेजे अनगारे हभूयवं तेनं च एगेगरस णं पक्खंस्संतो पभूय-ट्ठाणिओ आलोयणाओ विदिन्नाओ सुमहंताई च अच्चंत - घोर- सुदुक्कराइं पायच्छित्ताणं समनुचिन्नाई तहा वि तेनं विरएणं विसोहिपयं न समुवलद्धं ति एतेनं अट्ठेणं एवं वुच्चइ से भयवं केरिसा उ णं तस्स सुसढस्स वत्तव्वया गोयमा अत्थि इहं चेव भारहेवासे अवंती नाम जणवओ तत्थ य संबुक्के नामं खेडगे तम्मि य जम्मदरिद्दे निम्मेरे निक्किवे किविणे निरनुकंपे अइकूरे निक्कलुणे नित्तिसे रोद्दे चंडरोद्दे पयंड- दंडे पावे अभिग्गहिय-मिच्छादिट्ठी अनुच्चरिय-नामधे सुज्जसिवे नाम धिज्जाई अहेसि तस्स य धूया सुज्जसिरी साय अपरितुलियसयलतिहुयण-नर-दारिगणा लावन्न - कंति - दित्ति - रूव-सोहग्गाइसएणं अनोवमा अत्तगा तीए अन्नभवंतरम्मि इणमो हियएणं दुचिंतियं अहेसिं जहा णं सोहणं हवेज्जा जइ णं इमस्स बालगस्स माया वावज्जे तओ मज्झ असवक्कं भवे एसो व बालगो दुज्जीविओ भवइ ताहे मज्झ सुयस्स य रायलच्छी परिणमेज्जत्ति तक्कम्प-दोसेणं तु जायमेत्ताए चेव पंचत्तमुवगया जननी तओ गोयमा ते णं सुज्झसिवेणं महया किलेसेणं छंदमाराहामाणेणं बहूणं अहिणव-पसूय-जुवतीणं धराधरिं थन्नं पाऊणं जीवाविया सा बालिया अहन्नया जाव णं बाल-भावमुत्तिन्ना सा सुज्ञ्जसिरी तावणं आगयं अमाया-पुत्तं महारोररवं दुवालस-संवच्छरियं दुभिक्खं ति जाव णं फेट्टाफेट्टीए जाउमारद्धे सयले वि णं जनसमूहे अहन्नया बहु-दिवस- खुहत्तेणं विसायमुवगएणं तेन चिंतियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चैव अन्नं किंचिवि वणिमग्गओ पडिगाहित्ताण पान-वित्तिं करेमि नो णं अन्ने केइ जीव-संधारणोवाए संपयं मे हवेज त्ति अहवा हद्धी हा हा न जुत्तमिणं ति किंतु जीवमाणि चैव विक्किणामि त्ति चिंतिऊणं विक्किया सुज्जसिरी महा-रिद्धी- जुयस्स चोद्दस - विजा-द्वाण- पारगयस्स णं माहण-गोविंदस्स गेहे तओ बहुजनेहिं धि-द्धी सद्दोवहओ तं देतं परिचिच्चाणं गओ अत्र -देसंतंर सुज्जसिवो तत्था वि णं पयट्टो सो गोयमा इत्थेव विन्नाणे जाव णं अन्नेसि कन्नगाओ अवहरित्ताणं अवहरित्ताणं अन्नत्थ विक्कणिऊणं चामेलियं सुञ्जसिवेण बहुं दविण-जायं एयावसरम्मि उ समइकंते साइरेगे अट्ठ-संवच्छरे दुब्भिक्खस्स् जाव णं वियलियमसेसविहवं तस्सावि णं गोविंद-माहणस्स तं च वियाणिऊणं विसायमुवगएणं चिंतियं गोयमा ते णं गोविंद माहणेणं जहा णं होही संघारकालं मज्झ कुटुंबस्स नाहं विसीयमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292