Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं : ७, (चूलिका- १)
२४७
हास-खेड्डु-कंदप्प-नाहवायं करेज्जा उवट्ठावणं एवं जेणं भिक्खू सुत्ताइक्कमेणं काला-इक्कमेणं आवासगं कुव्वीया तस्स णं कारणिगस्स मिच्छुक्कडं गोयमा पायच्छित्तं उवइसेज्जा जे य णं अकारणिगे तेसिं तु णं जहा- जोगं चउत्थाइए उवएसे य जेणं भिक्खू सद्दे करेज्जा सद्दे उवइसेज्जा सद्दे गाढागाढ - सद्दे य, सव्वत्थ-पइ-पयं पत्तेयं सव्व-पएसुं संबज्झावेयव्वे एवं जेणं भिक्खू आउ-कायं वा तेउ कार्य वा इत्थी- सरीरावयवं वा संघट्टेजा नो णं परिभुंजेज्जा से णं दुरंत-पंत- लकखणे अदट्ठव्वे महा-पावकम्मे पारंचिए अहाणं महा-तवस्सी हवेज्जा तओ सयरिं मासखवणाणं सयरिं अद्ध-मास-खवणाणं सयरिं दुवालासाणं सयरिं दसमाणं सयरिं अट्टमाणं सयरिं छट्टाणं सयरिं चउत्थाणं सयरिं आयंबिलाणं सरं गट्टाणा सयरिं सुद्धायामेगासणाणं सयरि निव्विगइयाणं जाव णं अनुलोम-पडिलोमेणं निद्दिसेज्जा एयं च पच्छित्तं जे णं भिक्खु अविसंते समनुट्ठेज्जा से णं आसन्न पुरेक्खडे नेए ।
मू. (१३८५) से भयवं इणमे सयरिंसयरिं अनुलोम-पडिलोमेणं केवतिय-कालं जाव समणट्टिहिइ गोयमा जाव णं आयारमंगं वाएज्जा भयवं उड्डुं पुच्छा गोयमा उड्ड केई समनुट्ठेज्जा केइ नो समनुट्ठेजा जेणं समनुज्जा से णं वंदे से णं पुज्जे से णं दट्ठव्वे से णं सुपसत्थ सुमंगल सुगहियनामधेज्जे तिन्हं पि लोगाणं वंदणिजे त्ति जे णं णो समनुट्ठे से णं पावे से णं महापावे से णं महापाव-पावे से णं दुरंतपत-लक्खणे जाव णं अदट्ठव्वे त्ति ।
मू. (१३८६) जया णं गोयमा इणमो पच्छित्तसुत्तं वोच्छिज्जिहिइ तया णं चंदाइच्चा गहारिक्खा-तारगाणं सत्त-अहोरत्ते तेयं नो विष्फुरेज्जा ।
मू. (१३८७) इमस्स णं वोच्छेदे गोयमा कसलियस्स संजमस्स अभावो जओ णं सव्व-पावनिट्ठवगे चेव पच्छित्ते सव्वरस णं तवसंजमानुट्ठाणस्स पहाणमंगे परम-विसोही- पए पवयणस्सावि णं नवनीय- सारभूए पन्नत्ते ।
मू. (१३८८) इणमो सव्वमवि पायच्छित्ते गोयमा जावइयं एगत्थ संपिडियं हवेज्जा तावइयं चेव एगस्स णं गच्छाहिवइणो मयहर-पवत्तिनीए य चउगुणं उवइसेज्जा जओ णं सव्वमवि एएसिं पयंसियं हवेज्जा अहाणमिमे चेव पमायवसं गच्छेज्जा तओ अन्नेसिं संते धी-बल-वीरिए सुडुतरागमधुमं हवेज्जा अहा णं किं चि सुमहंतमवि तवानुट्ठाणुमब्भुज्जमेज्जा ता णं न तारिसाए धम्मसद्धाए किं तुं मंदुच्छाहे समनुट्ठेज्जा भग्गपरिणामस्स य निरत्थगमव काय- कसे जम्हा एयं तम्हा उ अचिंतानंत-निरनुबंधि-पुत्र- पब्भारेण भग्गपरिणामस्स य निरत्थगमेव काय- केसे जम्हा एवं तम्हा उ अच्चितानंत-निरणुबंधि-पुत्र- पब्मारेणं संजुज्ज माणे वि साहुणो न संजुज्जंति एवं च सव्वमवि गच्छाहिवइयादीणं दोसेणेव पवत्तेज्जा एएणं अद्वेणं रूपवुच्चइ गोयमा जहा णं गच्छाहिवइयाईणं इणमो सव्वमवि पायच्छित्तं जावइयं एगत्थ संपिडिय हेवज्जा तावइयं चेव चउगुणं उवइसेज्जा
मू. (१३८९) से भयवं जेणं गणी अप्पमादी भवित्ताणं सुयानुसारेणं जहुत्त-विहाणेहिं चेव सययं अहन्निसं गच्छं न सारवेज्जा तस्स किं पच्छित्तमुवइसेज्जा गोयमा अप्पउत्ती पारंचियं उवइसेज्जा स भयवं जस्स उ णं गणिणो सव्व पुमायालंबणविप्पमुक्कस्सावि णं सुयानुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्सेव केइ तहांविहे दुट्ठसीले न सम्मग्गं समायारेज्जा तस्स वी इ किं पच्छित्तमुवीसेज्जा गोयमा उवइसेजा से भयवं किं तं पायच्छित्तमुवइसेज्जा गायमा जे गं एवणं गुणकलिए गणी से णं जया एवंविहे पावसीले गच्छे तिविहं तिविहेणं वोरिसेत्ताणमाय-हियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292