Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं : ७, (चूलिका- १)
२४५
मू. (१३८४) संकट्ठाणं विवज्रंतो पंच-समिय-ति-गुत्तो गोयर चरियाए पाहुडियं न पडियरिया तस्स णं चउत्थं पायच्छित्तं उवइसेज्जा, जइ णं नो अभत्तट्ठी ठेवणा-कुलेसु पविसे खवणं सहसा पडवुत्थं पडिगाहियं तक्खणा न परिट्ठवे निरुवद्दवे थंडिले खवणं अकप्प पडिगाहेजा चउत्थाइ जहा जोगं कप्पं वा पडिसेहेइ उवट्ठावणं गोयर-पविट्ठो कहं वा विकहं वा उभय-कहं वा पत्थावेज वा उदीरेज वा कहेज वा निसामेज वा छटुं गोयर-मागओ य भत्तं वा पानं वा भेसज्जं वा जं जेन चित्तियं जं जहा य चित्तियं जहा य पडिगाहियं तं तहा सव्वं नालोएज्जा पुरिवहुं इरियाए अपडिक्कंताए भत्त-पाणाइयं आलोएज्जा पुरिवहुं ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिकमेज्जा पुरिम इरियं पडिक्कमिउकामो तिन्नि वाराओ चलणगाणं हिट्ठिम भूमि-भागं न पमज्जेज्जा निव्विइयं, कन्नोट्टियाए वा मुहनंतगेणं वा विना इरियं पडिक्कमे मिच्छदुक्कडं पुरिमड्डुं वा पाहुडियं आलोइत्ता सज्झायं पट्टावित्तुं तिसराई धम्मेमंगलाई न कड्डेज्जा चउत्थं धम्मो मंगलगेहिं च णं अपयट्टिएहिं चेइय- साहूहि च अवंदिएहिं पारावेज्जा पुरिवहुं अपाराविएणं भत्तं वा पानं वा भेसज्जं वा परिभुंजे
उत्थं गुरुणो अंतियं न पारावेजा नो उवओगं करेजा नो णं पाहुडियं आलोएज्जा न सज्झायं पट्ठावेजा एतेसुं पत्तेयं उवद्वावणं गुरु वि य जेणं नो उवउत्ते हवेज्जा से णं पारंचियं साहम्मियाणं संविभागेणं अविइन्त्रेणं जं किंचि भेसज्जाइ परिभुंजे छट्टं भुंजते इ वा परिवेसंते इ वा पारिसाडिं करेजा छट्ट तित्त- कडु - कसायंबिल-महुर-लवणाई रसाई आसायंते इ वा पलिसायंते इ वा परिभुंजे चउत्थं तेसु चैव रसेसुंरागं गच्छे खमणं अट्ठमंवा अकएणं काउसग्गेणं विगइ परिभुंजे पंचेवायंबिलाणि दोन्हं विगइणं उड्डुं परमुंजे पंच निव्विगइयाणि अकारणिगो विगइ-परिभोगं कुज्जा अट्ठमं असनं वा पानं वा भेसचं वा गिलाणस्स अइन्नानुच्चरियं परिभुंजे पारंचियं गिलाणेणं अपडिजागरिएणं भुंजे उवट्ठावणं सव्वमवि निय- कत्तव्वं परिचेच्ह्माणं गिलाण कत्तव्वं न करेज्जा अवंदे गिलानकत्तव्वमालंबिऊणं नियय-कत्तव्व पमाएज्जा अवंदे गिलाण - कप्पं न उत्तारेज्जा अट्ठमं गिलाणेण सद्दिरे एग-सद्देणागंतुं जमाइसे तं न कुज्जा पारंचिए नवरं जइ णं से गिलाणे सत्थ-चित्ते अहाणं संन्निवायादीहिं उब्भामिय-माणसे हवेज्जा तओ जमेव गिलाणेणमाइट्टं तं न कायव्वं तस्स जहाजोगं कायव्वं न करेजा संघबज्झो
आहाकम्मं वा उद्देसियं वा पूइकम्मं वा मीस जायं वा ठवणं वा पाहुडियं वा पाओयरं वा कीयं वा पामिचं वा पारियट्टियं वा अभिहडं वा उब्मिन्नं वा मालोहडं वा अच्छेज्जं वा अनिसट्टं वा अज्झोयरं वा धाई-दुई-निमित्तेणं आजीववणिमग-तिगिच्छा-कोह- मान-माया-लोभेणं पुव्वि संथवपच्छा-संथव विज्जा-मंत-चुन्न जोगे संकिय-मक्खिय- निक्खित्त-पिहिय-साहरिय-दाय-गुम्मीसअपरिणय- लित्त-छड्डिय एयाए बायालाए दोसेहिं- अन्नयर-दोस दूसियं आहारं वा पानं वा भेसजं वा परिभुंजेज्जा सव्वत्थ पत्तेगं जहा- जोगं कमेणं खमणायंबिलादी उवइसेज्जा छण्हं दोसेहिं कारण जायाणमसई भुंजे अट्टमं सधूम सइंगालं-भुंजे उवट्ठावणं संजोइय-संजोइय जीहा लेहडत्ताए भुंजे आयंबिल - खवणं संते बल-वीरिय- पुरिसयार - परक्कमे अट्ठमि चाउद्दसी - नाण- पंचमी पज्जोसवणा चाउम्मासिए चउत्थट्टम -छट्टे न करेजा खमणं, कप्पं नावियइ चउत्थं कप्पं परिट्ठवेज्जा दुवालसं पत्ता-मत्तग-कमढगं वा अन्नयरं वा भंडोवगरण-जायं अतिप्पिऊणं ससिणिद्धं वा अससिणिद्धं अनुल्लेहियं ठवेज्जा चउत्तं पत्ता- बंघरस णं गठिओ न छोडेज्जा न सोहेज्जा चउत्थं पच्छित्तं समुद्देस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292