Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
महानिशीथ - छेदसूत्रम् - ७ (१) /-/ १३८२
२४२
परिट्ठवेज्जा खवणं अपच्चुवेहि थंडिल्ले जं किंचि वोसिरज्ञ्जा तत्तोवट्ठाणं
एवं च वसहिं उवहिं पछुपेहेत्ताणं समाही खइरोल्लगं च परिद्ववेत्ताणं एगग्ग-मानसो आउत्तो विहीए सुत्तत्थं अनुसरेमाणो ईरियं न पडिक्कमेचा एक्कासणगं महनंतगेणं विना इरियं पडिक्कमेञ्जा वंदन - पडिक्कमणं वा करेज्जा जंभाएज वा सज्झायं वा करेज्जा वायणादी सव्वत्थ पुरिवडुं एवं च इरियं पडिक्कमित्ताणं सुकुमाल - पम्हल-अचोप्पड - अविक्किद्वेणं अविद्ध-दंडेणं-दंड-पुच्छणगेणं वसहिं न पमज्जे एक्कासणगं, बोहारियाए वा वसहिं वोहारेज्जा उवद्वाणं वसहीए दंड-पुच्छणगं दाऊणं कयवरं न परिट्ठवेज्जा चउत्थं, अपचुपेहियं कयवरं परिट्ठवेज्जा दुवालसं जइ णं छप्पइयओ तत्थ अन्नेसिऊणं अन्नेसिऊणं समुच्चिनियं समुच्चिनिय पडिगाहिया ताओ जइ नन न सव्वेसिं भिक्खूणं संविभाइउणं देज्जा तओ एक्कासणगं, जइ सयमेव अत्थणो ताओ छप्पइयाओ पडिगाहेज्जा अहणं न संविभइउं दिज्जा न य अत्तणो पडिग्गहेज्जा तओ पारंचियं एवं वसहिं दंडा पुच्छणगेणं विहीए पमजिऊणं कयवरं पचप्पेहेऊणं छप्पइयाओ संविभातिऊणं च तं च कयवरं न परिट्ठवेज्जा परिट्ठवित्ताणं च सम्मं विहिए अच्चंतोवउत्ते एगग्गमानसेणं पयंपएणं तु सुत्तत्थो भयं सरमाणे जे णं भिक्खू न इरियं पडिक्कमेज्जा तस्स य आयंबिल- खमणं पच्छित्तं निद्दिसेज्जा एवं तु अइक्कमेजा णं गोयमा किंचूणां दिवङ्कं घडिगं पुव्वण्हिगस्स णं पढम-जामस्स
एयावसरम्ही उ गोयमा जे णं भिक्ख गुरुणं पुरओ विहीए सज्झायं संदिवासेऊणं एगग्गचित्ते सुयाउत्ते दढं धिईए घडिगूण पढम-पोरिसिं जावजीवाभिग्गहेणं अनुदियहं अपुव्व-नाण-गहणं न करेज्जा तस्स दुवालसमं पच्छित्तं निद्दिसेज्जा अपुव्व-नाणाहिज्जणस्स असई जं एव पुव्वाहिज्जियं तं सुत्तत्थोभयं अनुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थी-राय-तक्करजनवयाइ विचित्तंविगहासु णं अभिरमेज्जा अवंदणिज्जे जेसिं च णं पुव्वाहीयं सुत्तं न अत्य व अउव्व-नाण-गहणस्स णं असंभवो वा तेसिं अवि घडिगूण पढम-पोरिसीए पंच-मंगलं पुणो पुणो परावत्तणीयं अहा णं नो परावत्तिया विगहं कुव्वीया वा निसामिया वा से णं अवंदे अवं घडिगूणाए पढम-पोरिसीए जे णं भिक्खू एगग्ग - चित्तो सज्झायं काऊणं तओ पत्तग- मत्तग-कमढगाई भंडोवगरणस्सणं अव्वक्खित्ताउत्तो विहीए पच्चुप्पेणं न करेजा तस्स णं चउत्थं पच्छित्तं निद्दिसेज्जा भिक्खू-सद्दो पच्छित्त-सद्दो य इमे सव्वत्थ पइ-पयं जो जणीए जइ णं तं भंडोवगरणं न भुंजीया अहा णं परिभुंजे दुवालसं, एवं एइकंता पढमा पोरिसी बीय- पोरिसीए अत्थ- गहणं न करेजा पुरिवडुंजइ णं वक्खाणस्स अभाव अहाणं वक्खाणं अत्थ एवं तं न सुणेज्जा अवंदे वक्खाणस्सासंभवे कालवेलं जाव वायाणाइ- सज्झायं न करेजा दुवालसं एवं पत्ताए काल-वेलाए जं किंचि अइय
राइय- देवसिय अइयारे निंदिए गरहिए आलोइए पडिक्कंते जं किंचि काइगं वा वाइगं वा मानसिंगं वा उस्सुत्तायरणेणं वा उम्मग्गायरणेण वा अकप्पासेवणेण वा अकरणिज-समायरणेण वा दुज्झाएण वा दुचिंतिएण वा अनायार- समायरणेण वा अनिच्छिव्व समायरणेण वा असमणपाओग्ग- समायरणेण वा नाणे दंसणे चरित्ते सुए सामाइएतिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचन्हं महव्वयादीणं छण्हं जीव-निकायादीणं सत्तण्हं पिंडेसणाइणं अट्ठण्हं पवयणमाइणं नवहं बंभर-गुत्तादीणं दसविहस्स णं समणधम्मस्स एवं तु जाव णं एमाइ अनेगालावगमाईणं खंडणे विराधने वा आगम-कुसलेहिणं गुरूहिं पायच्छित्तं उवइवं तं निमित्तेणं जहा सत्तीए अनिगूहिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292