Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययन : ५, उद्देशकः
२०७ सव्वयारेहिं णं सययं विवजेजा मुनीति एस धम्मे धुवे सासए नीरए समेच्च लोगं खेयन्नूहिं पवेइयं ति।
मू. (८३८) से भयवंजे णं केई साहू वा साहुणी वा निग्गंथे अनगारे दव्वत्थयं कुजा से णं किमालावेजा गोयमा जेणं केईसाहू वा साहूणी वा निग्गंथे अनगारे दव्वत्थयं कुञा सेणं अजये इवा असंजएइ वा देव-भोइए इवा देवच्चगे इवा जावणं उम्मग्गपए इ वा दूरुझिय सीले इवा कुसीले वा सच्छंदयारिए इवा आलवेज्ज । __ मू. (८३९) एवं गोयमा तेसिं अनायार-पवत्ताणं बहूणं आयरिय-मयहरादीनं एगे मरगयच्छवी कुवलयप्पहाभिहाणे नाम अनगारे महा-तवस्सी अहेसि तस्स णं महा-महंते जीवाइपयत्थेसु तत्त-परिन्नामे सुमहंत चेव संसार-सागरे-तासुं तासुं जोणीसुं संसरण-भयं-सव्वहा सव्वपयारेहिणंअचंतंआसादना-भीरूयत्तणंतकालंतारिसेवीअसमंजसेअनायारेबहु-साहम्मियपवत्तिएतहावीसो तित्थयराणमाणंनाइक्कमेइअहन्नया सोअनिगूहिय-बल-वीरिय-पुरिसक्कारपरक्कमेसुसीम-गण-परियरिओसव्वन्नु-पणीयागम-सुत्तत्थो-भयाणुसारेणंववगय-राग-दोस-मोहमिच्छत्तममकारहंकारो सव्वत्थपडिबद्धो किंबहुना सव्वगुणगणाहिट्ठिय-सरीरोअनेग-गामागरनगर-पुर-खेड-कव्वड-मडंब दोणमुहाइ-सन्निवेस-विसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविमोक्खणि सद्धम्म-कहं परिकहेहितो विहरिंसु एवं च वच्चंति दियहा अन्नया णं सो महानुभागो विहरमाणोआगओगोयमा तेसिं नीयविहारीणमावासगेतेसिंचमहा-तवस्सीकाऊणसम्माणिओ किइकम्मसण-पयाणाइणा सुविनएणं एवं च सुह-निसन्नो चिट्टित्ताणं धम्म-कहाइणा विनोएणं पुणा गंतुंपयत्तेताहे भणिओ सो महानुभागो गोयमा तेहिं दुरंत-पंतलक्खणेहिं लिगोवजीवीहिणं भट्ठायारुम्मग्ग-पवत्तगाभिग्गहीय-मिच्छादिट्ठीहिं जहाणं भयवंजइ तुममिहई एकं वासा-रत्तियं चाउम्मासियं पउंजियंताणमेत्थं एत्तिगे एत्तिगे चेइयालगे भवंति नूनं तुज्झाणत्तीए ता किरउमनुग्गहम्महाणं इहेव चाउम्मासियं ताहे भणियं तेनं महानुभागेणं गोयमा जहा भो भो पियंवए जइ विजिनालए तहा विसावजमिणं नाहं वाया-मित्तेणं पिएयंआयरिज्जा एयंच समय-सार-परं तत्तं जहट्ठियं अविवरियं नीसंकं भणमाणेणं तेसिं मिच्छादिहि-लिगीणं साहुवेस-धारीणं मज्झे गोयमा आहंकलियं तित्थ्यर-नाम-कम्म-गोयं तेनं कवलयप्पहाभिहाणं कयं च से सावजायरियाभिहाणंसद्दकरणं गयंच पसिद्धीए एवंच सद्दिज्जामाणो विसोतेनापसत्थ-सद्द-करणेणंतहा विगोयमा ईसि पिन कुप्पे।
मू. (८४०) अहन्नयातेसिंदुरायाराणंसद्धम्म-परंमुहाणंअगार-धम्माणगार-धम्मोभयभट्ठाणं लिग-मेत्त-नाम-पव्वइयाणं कालक्कमेणं संजाओ परोप्परं आगम-वियारोजहाणं सड्डा-गाणमसई संजया चेव मढ-देरले पडिजागरेंति खण्ड-पडिए य समारावयंति अन्नं च जाव करणिजंतंपइ समारंभे कजमाणे जइस्साविणं नत्थि दोस-संभवं एवं च केई भणंति संजम-मोक्खनेयारं अन्ने भणंतिजहाणं पासायवडिंसए पूया-सकार-बलि-विहाणाईसुंन तित्थुच्छप्पणा चेवमोक्ख-गमनं एवं तेसिं अविइय-परमत्थाणं पाव-कम्माणं जंजेन सिटुं सोतंचेवुद्दामुस्सिखलेणंमुहेणं पलवति ताहे समुट्ठियं वाद-संघटुंतहा एगे भणंतिजहा-अमुगोअमुगत्थामे चिढेअन्ने भणंति अमुगो अन्ने भणंति किमत्थ बहुना पलविएणं सव्वेसिं अम्हाणं सावजायरीओ एत्थ पमाणं ति तेहिं भणियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292