Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२०६
महानिशीथ-छेदसूत्रम् -५/-1८३५
खेते हरिवंस-कुलुप्पत्ती ए, चमरुप्पाए, एग समएणं अट्ठसय-सिद्धिगमणं, असंजयाणं पूयाकारगेत्ति।
मू. (८३६) से भयवंजेणं केई कहिंचि कयाई पमाय-दोसाओ पवयणमासाएजा से णं कि आयरियं पयंपावेजा गोयमाजेणं केई कहिंचि कयाईपमायदोसओ असईकोहेणं वामानेणंवा मायाए वा लोभेण वा रागेण वा दोसण वा भएण वा हासेण वा मोहेण वा अन्नाण-दोसेण वा पवयणस्सणं अन्नयरे हाणेवइमित्तेणंपिअनायारंअसमायारी पसवेमाणे वा अनुमन्नेमाणे वा पवयणमासाएजा सेणंबोहिं पिनोपावे किमंग"यरियपयलंभं से भयवं किं अभव्वे मिच्छादिट्ठी आयरिए भवेजा गोयमा भवेजा एत्थंचणंइंगालमद्दगाईनेए से भयवंकिं मिच्छादिट्ठीनिक्खमेज्जा गोयमानिक्खमेजा से भयवंकयरेणं लिंगेणंसेणंवियाणेजाजहाणंधुवमेस मिच्छादिट्ठीगोयमा जेणं कय-सामाइए सव्व-संग-विमुत्ते भवित्ताणं अफासु-पानगं परिभुजेजा जेणं अनगार-धम्म पडिवञ्जित्ताणमसई सोइरियंवा पुरोइरियंवातेउकायं सेवेज वा सेवावेज वातेउकायं सेविजमाणं अन्नेसिं समनुजाणेज वा तहा नवण्हे बंभचेर-गुत्तीणजे केई साहू वा साहूणी वा एक्कमविखंडेज्ज वा विराहेज वाखंडिजमाणंवा विराहिज्जमाणं वाबंभचेर-गुत्तीपरेसिं समनुजाणेजा वामणेणंवा वायाए वा कारण वा से मिच्छाद्दिहि न केवलं मिच्छादिट्ठी अभिग्गहयमिच्छादिट्ठी वियाणेजा।
मू. (८३७) से भयवंजेणं केईं आयरिए इवामयहरए इवाअसई कहिंचि कयाईतहाविहं संविहानगमासज्ज इणमोनिग्गंथंपवयणमन्नहा पन्नवेज्जासेणं किंपावेज्जागोयमाजंसावञ्जायरिएणं पावियं से भयवं कयरेणं से सावज्जयरिए किं वा तेनं पावियं ति गोयमा णं इओ य उसमादितित्थंकर-चउवीसिगाएअनंतेनंकालेणंजाअतीताअन्नाचउवीसिगातीएजारिसोअहयंतारिसो चेव सत्त-रयणी-पमाणेणं जगच्छेरय-भूयो देविंद-विंदवंदिओ पवर-वर-धम्मसिरी नाम चरमधम्मतित्थंकरोअहेसितस्सेय-तित्थेसत्तअच्छेरगेपभूएअहन्नयापरिनिव्वुडस्सणंतस्सतित्थकरस्स कालक्कमेणं असंजयाणंसक्कार-कारवणेनामअच्छरेगेवहिउमारद्धे तत्थणलोगानुवत्तीएमिच्छत्तवइयं असंजय-पूयानुरयं बहु-जन-समूहं ति वियाणिऊणं तेनं कालेणं तेनं समएणं अमुणियसमय-सब्ावेहिं ति-गारव-मइरा-मोहिएहिनाम-मेत-आयरियमयहरेहिंसडाईणंसयासाओदविणजायं पडिग्गहिय-थंभ-सहस्सूसिए सक-सके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंत-पंतलक्खणाहमाहमेहिंआसईएतेचेवचेइयालगेमासीय गोविऊणंचबल-वीरिय-पुरिसक्कार-परक्कमे संतेबले संतेवीरिएसंतेपुरिसकार-परक्कमेचइऊणउग्गाभिग्गहेअनियय-विहारंनीयावासमासइत्ता णंसिढिलीहोऊणंसंजमाइसुटिए पच्छापरिचिचाणंइहलोग-परलोगावायंअंगीकाऊणंयसुदीहसंसारतेसुंचेवमढ-देवलेसुंअञ्चत्थंगढिरेमुच्चिरेममीकारा-हंकारेहिणंअभिभूएसयमेवविचित्तमल्ल दामाईहि णं देवच्चणं काउमब्भुजए जं पुन समय-सारं परं-इमं सव्वन्नु-वयणं तं दूर-सुदूरयरेणं उज्झियंतितं जहा-सव्वे जीवा सव्वे पाणा सव्वे भूया सव्वे सत्ता न हंतव्वा न अजावेयव्वा न परियावेयव्वा न परिधेतव्वा न विराहेयव्वा न किलामेयव्वा न उद्दवेयव्वा जे केई सुहुमा जे केई बायरा जे केई तसा जे केई थावरा जे केई पज्जत्ता जे केई अपज्जत्ता जे केई एगेदिया जे केइ बेंइदिया जे केई तेइंदिया जे केई चउरिदिया जे केई पंचेंदिया तिविहं तिविहेणं मणेणं वायाए काएणं जं पुन गोयमा मेहुणं तं एगंतेनं निच्छयओ बाढं तहा आउ-तेउ-समारंभं च सव्वहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org