Book Title: Agam Sudha Sindhu Part 03
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ श्रीमद्व्याख्याप्रज्ञप्ति(श्रीमद्भगवति)सूत्रं :: शतकं 30 :: उद्दे शकः ] [ 766 नेरइयाणं वत्तव्यया तहेव इहवि भाणियव्वा जाव पायप्पयोगेणं उववज्जति नो परप्पयोगेणं उबवज्जति 5 / रयणप्पभा-पुढविखुड्डाग-कडजुम्मनेरइया णं भंते ! कयो. उववज्जति ?, एवं जहा श्रोहियनेरइयाणं वत्तव्वया सच्चेव रयणप्पभाएवि भाणियव्वा जाव नो परप्पयोगेणं उववज्जंति, एवं सकरप्पभाएवि जाव असत्तमाए, एवं उववाश्रो जहा वक्कंतीए, अस्सन्नी खलु पढमं दोच्चं व सरीसवा तइय पक्खी, गाहाए उववाएयव्वा, सेसं तहेव 6 / खुड्डाग-तेयोगनेरइया णं. भंते ! कयो उववज्जति किं नेरइएहितो ? उववाश्रो जहा वक्कंतीए, ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ?, गोयमा ! तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेजा वा असंखेजा वा उववज्जंति सेसं जहा कडजुम्मस्स, एवं जाव अहेसत्तमाए 7 / खुड्डाग-दावरजुम्म-नेरइया णं भंते ! कयो उववज्जति ?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं दो वा छ वा दस वा चोइस वा संखेजा वा असंखेजा वा सेसं तं चेव जाव अहे सत्तमाए / खुड्डागकेलिश्रोगनेरइया णं भंते ! कत्रो उववज्जति ?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं एक्को वा पंच वा.नव वा तेरस वा संखेजा वा असंखेजा वा उववज्जति सेसं तं चेव एवं जाव अहेसत्तमाए 1 / सेवं भंते ! 2. ति जाव विहरति 10 // सूत्रं 826 // 31-1 // कराहलेस्स-खुड्डाग-कडजुम्मनेरइया णं भते ! को उववज्जंति ?, एवं चेव जहा श्रोहियगमो जाव नो परप्पयोगेणं उववज्जति; नवरं उववायो जहा वक्कंतीए, धूमप्पभापुढविनेरइया णं सेसं तं चेव 1 / धूमप्पभा-पुढवि-कराहलेस्स-खुड्डाग-कडजुम्मनेरइया णं भंते ! को उववज्जति ?, एवं चे निरवसेसं, एवं तमाएवि अहेसत्तमाएवि, नवरं उबवायो सव्वत्थ जहा वक्कंतीए 2 / कराहलेस्स-खुड्डाग-तेश्रोग-नेरइया णं भंते ! को उतवज्जंति ?, एवं चेव नवरं तिन्नि वा सत्त वा एकारस वा पन्नरस वा संखेज्जा वा असंखेजा वा सेसं तं चेव एवं जाव अहेसत्तमा

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418