Book Title: Agam Sudha Sindhu Part 03
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 371
________________ 768 ] / श्रीमदागमसुधासिन्धुः / तृतीयो विमागः जव्चेव बंधिसए उद्दे सगाणं परिवाडी सच्चेव इहंपि जाव अचरिमो उद्दे सो, नवरं अणंतरा चत्तारिवि एक्कगमगा, परंपरा चत्तारिवि एकगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी न भन्नइ, सेसं तहेव 1 / सेवं भंते ! 2 त्ति जाब विहरति 2 // 30-4 // एए एकारसवि उद्दे सगा // सूत्रं 828 // समवसरणसयं समत्तं // // इति त्रिंशत्तमं शतकम् // 30 // .. // अथ उपपाताख्यमेकत्रिंशत्तमं शतकम् // रायगिहे जाव एवं वयासि-कति णं भंते ! खुड्डा जुम्मा पन्नत्ता ?, गोयमा ! चत्तारि खुड्डा जुम्मा पराणत्ता, तंजहा-कडजुम्मे 1 तेयोए 2 दावरजुम्मे 3 कलियोए 4, 1 / से केण? णं भंते ! एवं कुचइ चत्तारि खुड्डा जुम्मा पराणत्ता, तंजहा-कडजुम्मे जाव कलियोगे ?, गोयमा ! जे णं रासी चउकएणं अवहारेणं अवहीरमाणे चउपजवसिए सेत्तं खुड्डागकडजुम्मे, जे णं रासी चउकएणं अवहारेणं अवहीरमाणे तिपजवसिए सेत्तं खुड्डागतेयोगे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपजवसिए सेत्तं खुड्डागदावरजुम्मे, जे णं रासी चउकएणं अवहारेणं अवहीरमाणे एगपज्जवसिए सेत्तं खुड्डागकलियोगे, से तेण?णं जाव कलियोगे 2 / खुड्डाग-कडजुम्मनेरइया णं भंते ! को उववज्जति ? कि नेरइएहितो उववज्जति ? तिरिक्खजोणिएहितो उववज्जति ? पुच्छा, गोयमा ! नो नेरइएहितो उववज्जंति एवं नेरइयाणं उबवायो जहा वक्कंतीए तहा भाणियबो 3 / ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ?, गोयमा ! चत्तारि वा अट्ट वा बारस वा सोलस वा संखेजा वा असंखेजा वा उववज्जंति 4 / ते णं भंते ! जीवा कहं उववज्जति ?, गोयमा ! से जाहनामए पवए पवमाणे अझवसाण ऐवं जहा पंचविंसतिमे सए अट्ठमुद्देसए

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418