SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति(श्रीमद्भगवति)सूत्रं :: शतकं 30 :: उद्दे शकः ] [ 766 नेरइयाणं वत्तव्यया तहेव इहवि भाणियव्वा जाव पायप्पयोगेणं उववज्जति नो परप्पयोगेणं उबवज्जति 5 / रयणप्पभा-पुढविखुड्डाग-कडजुम्मनेरइया णं भंते ! कयो. उववज्जति ?, एवं जहा श्रोहियनेरइयाणं वत्तव्वया सच्चेव रयणप्पभाएवि भाणियव्वा जाव नो परप्पयोगेणं उववज्जंति, एवं सकरप्पभाएवि जाव असत्तमाए, एवं उववाश्रो जहा वक्कंतीए, अस्सन्नी खलु पढमं दोच्चं व सरीसवा तइय पक्खी, गाहाए उववाएयव्वा, सेसं तहेव 6 / खुड्डाग-तेयोगनेरइया णं. भंते ! कयो उववज्जति किं नेरइएहितो ? उववाश्रो जहा वक्कंतीए, ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ?, गोयमा ! तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेजा वा असंखेजा वा उववज्जंति सेसं जहा कडजुम्मस्स, एवं जाव अहेसत्तमाए 7 / खुड्डाग-दावरजुम्म-नेरइया णं भंते ! कयो उववज्जति ?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं दो वा छ वा दस वा चोइस वा संखेजा वा असंखेजा वा सेसं तं चेव जाव अहे सत्तमाए / खुड्डागकेलिश्रोगनेरइया णं भंते ! कत्रो उववज्जति ?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं एक्को वा पंच वा.नव वा तेरस वा संखेजा वा असंखेजा वा उववज्जति सेसं तं चेव एवं जाव अहेसत्तमाए 1 / सेवं भंते ! 2. ति जाव विहरति 10 // सूत्रं 826 // 31-1 // कराहलेस्स-खुड्डाग-कडजुम्मनेरइया णं भते ! को उववज्जंति ?, एवं चेव जहा श्रोहियगमो जाव नो परप्पयोगेणं उववज्जति; नवरं उववायो जहा वक्कंतीए, धूमप्पभापुढविनेरइया णं सेसं तं चेव 1 / धूमप्पभा-पुढवि-कराहलेस्स-खुड्डाग-कडजुम्मनेरइया णं भंते ! को उववज्जति ?, एवं चे निरवसेसं, एवं तमाएवि अहेसत्तमाएवि, नवरं उबवायो सव्वत्थ जहा वक्कंतीए 2 / कराहलेस्स-खुड्डाग-तेश्रोग-नेरइया णं भंते ! को उतवज्जंति ?, एवं चेव नवरं तिन्नि वा सत्त वा एकारस वा पन्नरस वा संखेज्जा वा असंखेजा वा सेसं तं चेव एवं जाव अहेसत्तमा
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy