________________ 800 ] / श्रीमदागमसुधासिन्धुः / तृतीयो विभाग एवि 3 / कराहलेस्स-खुड्डाग-दावरजुम्मनेरइया णं भंते ! को उववज्जति ?. एवं चेव नवरं दो वा छ वा दस वा चोइस वा सेसं तं चेव, धूमप्पभाएवि जाव अहेसत्तमाए 4 / कराहलेस्स-खुड्डाग-कलियोगनेरइया णं भंते ! कयो उववज्जति ?, एवं चेव नवरं एक्को वा पंच वा नव वा तेरस वा संखेजा वा असंखेजा वा सेसं तं चेव, एवं धूमप्पभाएवि तमाएवि अहेसत्तमाएवि 5 / सेवं भंते ! 2 ति जाव विहरति 6 // सूत्रं 830 / / 31-2 // नीललेस्स-खुड्डाग-कडजुम्मनेरइया णं भंते ! कयो उववज्जति. एवं जहेब कराहलेस्स-खुड्डाग-कडजुम्मा नवरं उववायो जो वालुयप्पभाए सेसं तं चव 1 / वालुयप्पभापुढवि-नीललेस्स-खुड्डाग-कडजुम्मनेत्या एवं चेव, एवं पंकप्पभाएवि, एवं धूमप्पभाएवि, एवं चउसुवि जुम्मसु नवरं परिमाणं जाणियव्वं 2 / परिमाणं जहा कराहलेस्सउद्देसए / सेसं तहेव 3 / सेवं भंते ! सेवं भंतेत्ति जाव विहरति 4 / / सूत्र 831 // 31-3 // काउलेस्स-खुड्डाग-कडजुम्मनेरइया णं भंते ! को उववज्जंति ?, एवं जहेव कराहलेस्सखुड्डाग-कडजुम्मणेरड्या, नवरं उववायो जो रयणप्पभाए सेसं तं चेव 1 / रयणप्पभापुढवि-काउलेस्स-खुड्डाग-कडजुम्मनेरड्या णं भंते ! कया उववज्जति ?, एवं चेव, एवं सकरप्पभाएवि, एवं वाजुयप्पभाएवि, एवं चउसुवि जुम्मेसु, नवरं परिमाणं जाणियव्वं 2 / परिमाणं जहा कराहलेस्सउद्देसए सेसं तं चेव 3 / सेवं भंते ! 2 नि जाव विहरति 4 // सूत्रं 832 // 31-4 // भवसिद्धीय-खुड्डाग-कडजुम्मनेरइया णं भंते ! कत्रो उवज्जति ? किं नेरइए ?, एवं जहेब श्रोहियो गमत्रो तहेव निरवसेसं, जाव नो परप्पयोगेणं उववज्जति 1 / रयणप्पभा-पुढवि भवसिद्धीय-खुड्डाग-कडजुम्मनेरझ्या णं भंते ! एवं चेव निरवसेसं, एवं जाव अहेसत्तमाए, एवं भवसिद्धिय-खुड्डाग-तेयोग नेरझ्यावि एवं जाव कलियोगत्ति, नवरं परिमाणं जाणियव्वं 2 / परिमाणं पुव्वभणियं जहा पढमुद्देसए 3 / सेवं भंते !