Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 16
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे मानतीर्थकुनामकर्मा कोऽपि विलक्षणो विचक्षणः परमः पुरुष एव भवति, तदुपदेशश्च गणधर स्थविरादिभिरङ्गोपाङ्गादि शास्त्रेषु अपश्चितो विशदीकृतश्च वर्तते, तत्र आचारागादीनि द्वादशाङ्गानि प्रतीतान्येव, उपाङ्गान्यपि अङ्गैकदेशविस्तररूपाणि प्रत्यङ्गमेकैकसत्त्वात् द्वादशैव सन्ति, तत्राचाराङ्गस्य औषपातिकमुपाङ्गम् , १, सूत्रकृदङ्गस्य राजप्रश्रीयम् २, स्थानाङ्गस्य जीवाभिगमः ३, समवायाङ्गस्य प्रज्ञापना ४, भगवत्याः सूर्यप्रज्ञप्तिः ५, ज्ञाताधर्मकथाङ्गस्य जम्बूद्वीपप्रज्ञप्तिः ६, उपासकदशाङ्गस्य चन्द्रप्रज्ञप्तिः ७, अन्तकृद्दशाङ्गादीनां दृष्टिवादपर्यन्तानाम् पश्चानामप्यङ्गानां निरयावलिका श्रुतस्कन्धगतकल्पिकादिपञ्चवर्गाः पञ्च उपाङ्गानि सन्ति, तत्र अन्तकृद्दशाङ्गस्य कल्पिका ८, अनुत्तरौपपातिकदशागस्य कल्पावतंसिका ९, प्रश्नव्याकरणस्य पुष्पिता १०, विपाकश्रुतस्य पुष्पचूलिका ११, यथार्थवक्ता को आप्त कहते हैं । जो कि केवलज्ञान के द्वारा सकल जीवाजीव पदार्थ समूह को जानने वाले निर्व्याज परोपकार परायण, करुणावरुणालय, तीर्थकृद् नामकर्मों का अनुभव करने वाले कोई विलक्षण विचक्षणविरले ही परम पुरुष होते है उन आप्त पुरुषों के उपदेशों को गणधर स्थविरादि महामुनियों ने अङ्गोपाङ्गादि शास्त्रों में विशदरूप से पल्लवित किया हुआ है । उनमें भी आचाराङ्गादि द्वादशाङ्ग प्रसिद्ध ही है। अङ्गैकदेश विस्तररूप उपाङ्ग भी प्रत्यङ्ग एक एक होने से द्वादश हो माने जाते हैं। उनमें आचाराङ्ग का औपपातिक उपाङ्ग है १, सूत्रकृताङ्ग का राजप्रश्रीय २, स्थानाङ्ग का जोवाभिगम ३, समवायाङ्ग का प्रज्ञापना ४, भगवतीसूत्रका सुर्यप्रज्ञप्ति ५, ज्ञाताधर्मकथाङ्ग का जम्बूद्वीपप्रज्ञप्ति ६, उपासक दशाङ्ग का चन्द्रप्रज्ञप्ति ७, अन्तकृद् दशाङ्गादि दृष्टिवादपर्यन्त पांचों भी अङ्गों का निरयावलिका श्रतस्कन्धगत कल्पिकादि पांच वर्ग पांच उपाङ्ग माने जाते हैं। उनमें अन्तकृद दशाङ्ग का कल्पिका ८, अनुत्तरौपपातिक दशाङ्ग का कल्पावतंसिका ९ प्रश्नव्याकरण का पुष्पिता १०, विपाकश्रुत का पुष्पचूलिका ११, दृष्टिवाद का वृष्णिदशा १२, उपाङ्ग है । उनमें प्रस्तुत जम्बूછે. યથાર્થ વક્તાને આપ્ત કહે છે. કેવળ જ્ઞાન વડે સકળ જીવાજીવ પદાર્થ સમૂહ ના જ્ઞાતા, નિર્વ્યાજ પરોપકાર પરાયણ, કરુણાવરુણલય, તીર્થકૃદુ નામ કર્મોને અનુભવનારા કઈ વિલક્ષણ-વિચક્ષણ વિરલા પરમ પુરુષેજ આપ્ત હોય છે. તે આપ્ત પુરુષના ઉપદેશને ગણધર સ્થવિરાદિ મહામુનિઓએ અડોપાંગાદિ શાસ્ત્રોમાં વિશદરૂપથી પલવિત કર્યો છે. તે સર્વમાં આચારાદિ દ્વાદશા પ્રસિદ્ધ છેજ. અશૈકદેશ વિસ્તાર રૂપઉપાંગ ૫ પ્રત્યંગ એક–એક હોવાથી દ્વાદશજ માનવામાં આવેલ છે. તેમાં આચાશંગનું ઔપપાતિક ઉપાંગ છે ૧, સૂત્રકૃતાંગ નું રાજપ્રશ્રીય ૨, સ્થાનાંગનું જીવાભિગમ ૩, સમવાયાંગનું પ્રજ્ઞાપના ૪, ભગવતી સૂત્રનું સૂર્યપ્રજ્ઞપ્તિ ૫, જ્ઞાતાધર્મકથાગનું જમ્બુદ્વીપ પ્રજ્ઞપ્તિ ૬, ઉપાસક દશાંગનું ચન્દ્રપ્રજ્ઞપ્તિ ઉપાંગ ગણાય છે ૭ તમજ અન્તકૃદૂદશાંગાદિ દષ્ટિવાદ પર્યત પાંચે અંગે, નિરયાવલિને શ્રુતસ્કંધગત કલ્પિકાદિ પાંચ વર્ગો પણ પાંચ ઉપાંગ ગણાય છે. તેમાં અન્તકુદશાંગનું કલ્પિકા ૮, અનુત્તરૌપપાતિકદશાંગનું કલ્પાવતસિકા-૯, પ્રશ્નવ્યાકરણનું પુપિતા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 992