Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
८०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पन्नवणा - ६/-/२/३२८
मुहुत्ता जो सियाणं पुच्छा गोयमा जहणेणं एगंसमयं उक्कोसेणं चउव्वीसंमुहुत्ता, सोहम्भकप्पे देवा पुच्छ गोमाजणं एगंसमयं उक्कोसेणं चउव्वीसं मुहुत्ता ईसाणे कप्पे देवाणं पुच्छा गोयमा जहणं एवं समयं उक्कोसेणं धउव्वीसं मुहुत्ता सणकुमारदेवाणं पुच्छा गोयमा जहण्णेणं एवंसमयं उक्कोसेणं नवरार्तिदियाई चीसायमुहुत्तां मादिदेवाणं पुच्छा गोयमा जहण्णेणं एवं समयं उक्कोसेणं बारसराईदियाई दसमुहुत्ता बंभलोए देवाणं पुच्छा गोयमा जहण्णेणं एगंसमयं उक्कोसेणं अद्धतेवीसंरातिंदियाई लंतगदेवाणं पुच्छा गोयमा जहण्णेणं एगंसमयं उक्कोसेणं पणतालीसं रातिंदियाइं महासुक्कदेवाणं पुच्छा गोयमा जहण्णेणं एगंसमयं उक्कोसेणं असीतिरातिंदियाई सहस्सारदेवाणं पुच्छा गोयमा जहणणेणं एगंसमयं उक्कोसेणं रातिंदियसतं आणयदेवाणं पुच्छा गोयमा जहणेणं एवं समयं उक्कोसेणं संखेज्जामासा पाणयदेवाणं पुच्छा गोयमा जहण्णेमं एवं समयं उक्कोसेणं संखेन्खामासा आरणदेवाणं पुच्छा गोयमा जहणेणं एगंसमयं उक्कोसेणं संखेजा चासा अच्चुयदेवाणं पुच्छा गोयमा जहण्णेणं एवं समयं उक्कोसेणं संखेजावासा हेमगवेजाणं पुच्छा गोयमा जहण्णेणं एगंसमयं उक्कोसेणं संखेज्जाईवाससताई मज्झिमगेवेज्जाणं पुच्छा गोयमा जहणेणं एगंसमयं उक्कोसेणं संखेज्जाईबाससहस्साई उवरिमगेवेज्जगदेवाणं पुच्छा गोयमा जहणेणं एगसमयं उकुकोसेणं संखेज्जाईवाससतसहस्साई विजय - वेजयंत जयंतापराजियदेवाणं पुच्छा गोयमा जहणेणं एगसमयं उक्कोसेणं असंखेजंकालं सव्वट्टसिद्धगदेवा णं पुच्छा गोयमा जहण्णेणं एगंसमयं उक्कोसेणं पलिओदमस्त संखेजइभागं सिद्धा णं भंते केवतियं कालं विरहिया सिज्झणयाए पत्ता गोयमा जहण्णेणं एवं समयं उक्कोसेणं छम्मासा । १२३ । - 123
(३२९) रयणप्पभापुढविनेरइया णं मंते केवतियं कालं विरहिया उव्वट्टणाए पन्नत्ता गोयमा जहणणं एगंसमयं उक्कोसेणं चउव्वीसंमुहुत्ता एवं सिद्धवचा उव्वट्टणा वि भाणितव्या जाव अनुत्तरोववाइति नवरं - जोइसिय-वेमाणिएसु चयणं ति अभिलावो कायव्वो । १२४।-124 -: त इमं सं तर दारं :
(३३०) नेरइया णं भंते किं संतरं उववज्रंति निरंतरं उववन्तंति गोयमा संतरं पि उववज्रंति निरंतरं पिउववज्रंति, तिरिक्खजोणिया णं पुच्छा गोयमा संतरं पि उबवज्रंति निरंतरं पि उचवज्रंति, मणुस्सा णं पुच्छा गोयमा संतरं पि उववज्रंति निरंतरं पि उववज्रंति, देवा णं पुच्छा गोयमा संतरं पि उबवचेति निरंतरं पि उचवअंति, रयणप्पभापुढविनेरइया णं पुच्छा गोयमा संतरं पि उववज्रंति निरंतरंपि उववज्रंति एवं जाव अहेसत्तमाए संतरं पि उववज्रंति निरंतरं पि उबवज्रंति, असुरकुमारा णं पुच्छा गोयमा संतरं पि उवव ंति निरंतरं पि उववज्रंति एवं जाव धणियकुमारा संतरं पि उववज्रंति निरंतरं पि उववज्रंति, पुढविकाइया णं पुच्छा गोयमा नो संतरं उववज्रंति निरंतरं उबवज्रंति एवं जाव वणस्सइकाइया नो संतरं उयवनंति निरंतरं उयवजंति, बेइंदिया णं पुच्छा गोयमा संतरं पि उववज्रंति निरंतरं पि उववज्रंति एवं जाव पंचेंदियतिरिक्खजोणिया, मणुस्सा णं भंते पुच्छा गोयमा संतरं पि उववज्रंति निरंतरं पि उववज्रंति एवं वाणमंतरा जोइसिया सोहम्म ईसाण - जाव सव्वट्ठ- सिद्धदेवा य संतरं पि उयवज्रंति निरंतरं पि उववज्रंति, सिद्धा णं भंते किं संतरं सिज्यंति निरंतरं सिज्झति गोयमा संतरं पिसिज्यंति निरंतरं पि सिज्झति । १२५/- 125
( ३३१) नेरइया णं भंते किं संतरं उव्वहंति निरंतरं उव्वहंति गोयमा संतरं पि उव्वति निरंतरं पि उब्वट्टांत एवं जहा उववाओ भणितो तहा उव्वट्टणा वि सिद्धवज्जा भाणितव्या जाव
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210