Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पथ - २३, उद्देसी-१
१६१
खलु जीवे अड्ड कम्मपगडीओ बंधन कहण्णं भंते नेरइए अड्ड कम्मपगडीओ बंधति गोयमा एवं चेय एवं जाव वैराणिए कहण्णं भंते जीवा अट्ठ कम्भपगडीओ बंधति गोयमा एवं चैव एवं जाव पाणिया । २९०1-289
(५३०) जीवे णं भंते नाणावरणिजं कम्पं कतिर्हि ठाणेहिं बंधति गोयमा दोहिं ठाणेहिं तं जहा रागेण य दोसेण य रागे दुविहा पत्रत्ते तं जहा माया व लोपे व दोसे दुविहे पत्रत्ते तं जहा -कोहे य माणेच इवेतेहिं चउहिं ठाणेहिं वीरिओ व गहिएहिं एवं खलु जीवे नाणावरणियं कम्पं बंधति एवं नेरइए जाव माणिए जीवा णं भंते नाणावरणिजं कम्मं० दोहिं ठाणेहिं एवं चैव एवं नेरइया जाव वैमाणिया एवं दंसणावर णिज्जं जाव अंतराइयं एवं एते एगत्तं - पोहत्तिया सोलस दंडगा । २९१ ।-290
(५३८) जीवे णं भंते नाणावरणियं कम्पं वेदेति गोयमा अत्येगइए वेदेति अत्येगइए नो वेदेति रइए णं भंते नागावरणिजं कम्मं वेदेति गोयमा नियमा वेदेति एवं जाव वैमाणिए नवरंमणूसे जहा जीवे, जीवाणं मंते नाणावरणिज्जं कम्मं वेदेति गोयमा एवं चेव एवं जाव वेमाणिया एवं
नाणाधरणि तहा दंसणावरणिचं मोहणिचं अंतराइयं च वेदणिञ्जाउय- नाम- गोयाई एवं चेव नवरं - मणूसे वि नियमा वेदेति एवं एते एगत्तं-पोहत्तिया सोलस दंडगा । २९२/- 201
( ५३९ ) नाणावरणिजस्स णं भंते कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्ध-फास-पुट्ठस्स संचियस्स चियस्स उवचियस्स आवागपत्तस्स विवागपत्तस्स फलपत्तस्स उदयपत्तस्स जीवेणं कडस्स जीवेणं निव्यत्तियस्स जीवेणं परिणामियस्स सयं वा उदिष्णस्स परेण वा उदीरियस्स तदुभएण वा उदीरिजमाणस्स गतिं पप्प ठितिं पप्प भवं पप्प पोग्गलं पप्प पोग्गलपरिणामं पप्प कतिविहे अनुभावे पत्रत्ते गोयमा नाणावरणिजस्स णं कम्मस्स जीवेणं बद्धस जाव पोग्गलपरिणामं पप्प दसविहे अनुभावे पन्नत्ते तं जहा- सोयावरणे सोयाविन्नाणावरणे नेत्तावरणे नेत्तविन्नाणावरणे घाणावर धाणविन्नाणावरणे रसावरणे रसविन्नाणावरणे फासावरणे फासविन्नाणावरणे जं वेदेति पोग्गलं वा पोगले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणामं तेसिं वा उदएणं जाणिव्यं न जाणइ जाणिउकामे वि न याणति जाणित्ता वि न याजति उच्छण्णनाणी याचि भवति नाणावरणिजस्स कपस्स उदएणं एस णं गोयमा नाणावरणिजे कम्मे एस णं गोयमा नाणावर णिज्जस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविहे अनुभावे पत्रत्ते, दरिसणावरणिजस्स णं भंते कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प कतिविहे अनुभावे पन्नत्ते गोयमा दरिसणायरणिजस्स णं कम्पस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प नवविहे अनुभावे पत्रत्ते तं जहानिद्दा निद्दानिद्दा पयला पयलापयला बीणद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिदंसणावर केवलदंसणावरणे जं वेदेति पोग्गलं वा पोग्गले वा पोग्गलपरिणाम या वीससा वा पोग्गलाणं परिणामं तेसिं वा उदएणं पासियन्वं न पासति पासिउकामे वि न पासति पासित्ता वि न पासति उच्छत्रदंसणी यावि भवति दरिसणावरणिजस्स कम्मस्स उदएणं एस पं गोयमा दरिसणावरणि कम्पे एस णं गोयमा दरिसणावरणिज्जस्स कम्पस्स जीवेणं बद्धस्स जाव पोग्गल परिणामं पप्प नवविहे अनुभावे पत्ते
सातावेदणिस्स णं मंते कम्मस्स जीवेणं बद्धस्स जाव पोगलपरिणामं पप्प कतिविहे अनुभावे पत्ते गोयमा सायांवेदणिजस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प अट्ठविहे अनुमाये पत्ते तं जहा- मणुग्णासद्दा मणुष्णारूवा मणुष्णागंधा मणुण्णारसा मणुष्णा
1511
For Private And Personal Use Only

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210