Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६९ पय-२३, उद्देसो-२ नवरं-सागरोवमपणुवीसाए सहभाणियन्वा पलिओवमस्स असंखेजद्दमागेणंऊणा सेसंतं चेवजस्य एगिदिया न बंधति तत्य एते वि न बंधति बेइंदिया णं मंते जीवा मिच्छत्तवेयणिजस्स किं बंधति गोयमा जहण्णेणं सागरोवमपणुवीसं पलिओवमस्स असंखिजइभागेणं ऊणयं उकोसेणं तं वेव पडिपुन्नं बंधंति तिरिक्खजोणियाउअस्स जहण्णेणं अंतोसुहत्तं उक्कोसेणं पुवकोहिं चउर्हि वासेहिं अहियं बंधंति एवं मणुयाउअस्स वि सेसं जहा एगिदियाणं जाव अंतराइस्स तेइंदिया णं भंते जीवा नाणावरणिजस्स किं बंधंति गोयमा जहण्णेणं सागरोचमपत्रासाए तिणि सत्तमागा पलिओवमस्स असंखेजइपागेणं ऊणया उककोसेणं ते चेव पडिपुग्ने बंधंति एवं जस्स जइ मागा ते तस्स सागरोवमपन्नासाए सह माणियव्वा तेइंदिया शंभंते जीवा मिच्छत्तवेयणिजस्स कम्पस्स किं बंधंति गोयमा जहण्णेणं सागरोवमपत्रासं पलिओवमस्स असंखेजइभागेणं ऊणयं उक्कोसेणं तं चेव पडिपुत्रं बंधंति तिरिक्खजोणियाउअस्स जहणेणं अंतोमुहत्तं उकूकोसेणं पुवकोडिं सोलसहिं राइंदिएहि राइंदियतिभागेणं य अहियं बंधंति एवं मणुस्साउयस्स वि सेसं जहा बेइंदियाणं जाव अंतराइयस चउरिदिया णं भंते जीवा नाणादरणिञ्जस्स किं बंधति गोयमा जहण्णेणं सागरोवमसयस्स तिण्णि सत्तमागे पलिओवमस्स असंखेजइभागेणं ऊणए उक्कोसणं ते वेव पडिपुण्णे बंधंति एवं जस्स जइ मागा ते तस्स सागरोवमसतेण सह भाणियव्या तिरिक्खजोणियाउअस्स कम्पस्स जहण्णेणं अंतोमुहुतं उक्कोसेणं पुवकोर्डि दोहिं मासेहिं अहियं एवं मणस्साउअस्स वि सेसं जहा बेइंदियाणं नवरं-मिच्छत्तवेयणिज्जस्स जहन्नेणं सागरोवमसतं पलिओचमस्स असंखेनइमागेणंऊणयं उक्कोसेणतंचेव पडिपुत्रं बंधंति सेसंजहा बेइंदियाणंजाव अंतराइयस्स असण्णी णं मंते जीया पंचेंदिया नाणावरणिजस्स कम्मस्स किं बंधति गोयमा जहण्णेणं सागरोक्मसहस्सस्स तिष्णि सत्तभागे पलिओवमस्स असंखेजइभागेणंऊणए उक्कोसेणं ते चेव पडिपुत्रे बंधंति एवं प्तो चेव गमो जहा बेइंदियाणं नवरं-सागरोयमसहस्सेणं समं भाणियदा जस्स जति भागत्तिमिच्छत्तवेदणिजस्स जहण्णेणं सागरोवमसहस्सं पलिओवमस्सं असेजइभानेणंऊणयं उकोसेणं तं चेव पडिपुत्र नेरइयाउअस्स जहण्णेणं दस वातसहस्साई अंतोमुत्तमहियाई उक्कोसेणं पलिओवमस्स असंखेजइभागं पुवकोडितिभागममहियं बंधंति एवं तिरिक्खजोणियाउयस्स वि नवरं-जहण्णेणं अंतोमुहत्तं एवं मणुस्साउयस्स वि देवारयस्स जहा नेरइयाउयस्स असण्णी णं भंते जीवा पंचेंदिया निरयगतिनामाए कम्मस्स किं बंधति गोयमा जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखेजइमागेणं ऊणए उककोसेणं ते चेव पडिपुत्रे एवं तिरियगतीए वि मणुयगतिनामाए वि एवं चेव नवरं-जहण्णेणं सागरोवमसहस्सस्स दिवड्ढं सतभागं पलिओचमस्स असंखेजइमागेणं ऊपयं उक्कोसेणं तं चेय पडिपुत्रं बंधति एवं देवगतिनामाए वि नवरं-जहण्णेणं सागरोवमसहस्सस्स एगं सत्तभागं पलिऔवमस्स असंखेनइभागेणं ऊणयं उक्कोसेणं तं चैव पडिपुन्नं वेउब्वियसरीरनामाए पुच्छा गोयमा जहण्णेणं सागरोदमसहस्सस्स दो सत्तमागे पलिओ-वमस्स असंखेजइमागेणं ऊणए उककोसेणं दो पडिपने बंधति, सम्पत्त-सम्मामिच्छत्त-आहा-रगसरीरनामाए तित्यगरनामाए य न किंचि बंधति अवसिटुं जहा बेइंदियाणं नवां-जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेणं सह माणियव्वा सव्वेसि आणुपुबीएजावअंतराइयस्स सण्णी णं मंते जीवा पंचेदिपा नाणावरणिनस्स कम्पस्स किं बंधंति गोयमा जहणेणं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210