Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७०
Acharya Shri Kailassagarsuri Gyanmandir
पनवणा- २३/२//५४३
अंतोमुहुतं उक्कोसेणं तीसं सागरोवमकोडाकोडीओ तिण्णि य वाससहस्साइं अबाहा अबाहूणिया कम्पठिती- कम्मणिसेगो, सण्णी णं भंते पंचेदिया निद्दापंचगस्स किं बंधंति गोयमा जहणणेणं अंतोसागरो- वमकोडाकोडीओ उक्कोसेणं तीसं सागरोवमकोडाकोडीओ तिण्णि य वासवाससहरसाई अबाहा जाव कष्पणिसेगो दंसणचउक्कस्स जहा नाणावरणिञ्जरस सातावेदणिज्जस्स जहा ओहिया ठिती भणिया तहेव भाणियव्वा इरियावहियाबंधयं पहुच संपराइयबंधयं च असातावेयणिजस्स जहा निद्दापंचगस्स सम्मत्तवेदणिज्जस्स सम्मामिच्छत्तवेदणिजस्स य जा ओहिया ठिती भणिया तं बंधंति मिच्छत्तवेदणिजस्स जहोणं अंतोसागरोवमकोडाकोडीओ उक्कोसेणं सत्तरिं सागरोवमकोडाकोडीओ सत्त य वाससहस्साई अबाहा जाव कम्मणि सेगो कसायबारसगस्स जहणं एवं चेव उक्कोसेणं चत्तालीसं सागरोवमकोडाकोडीओ चत्तालीस य वाससयाई अबाहा जावकम्मणिगो कोहमान- माया-लोमसंजलणाए य दो मासा मासो अद्धमासी अंतोमुहुत्तो एवं जहण गं उक्कोसगं पुण जहा कसायबारसगस्स चउण्णं वि आउयाणं जा ओहिया ठिती भणिया तं बंधंति आहारगसरीरस्स तित्थगरनामाए य जहण्णेणं अंतोसागरोबमकोडाकोडीओ उक्कोसेण वि अंतोसागरोवमकोडाकोडीओ बंधंति पुरिसवेदस्स जहणणेणं अट्ठ संबच्छराई उक्कोसेणं दस सागरोवमकोडाकोडीओ दस य वाससयाई अबाहा जाव कम्मणिसेगो जसोकित्तिनापाए उच्चागोयरस य एवं चैव नवरं - जहणणं अट्ठ मुहुत्ता अंतराइयस्स जहा नाणावरणिजस्स सेसएसु सव्वेसु ठाणे संघयणेसु संठाणेसु वष्णेसु गंधेसु य जहणणेणं अंतोसागरोवमकोडाकोडीओ उक्कोसेणं जा जरस ओहिया ठिती भणिया तं बंधंति नवरं इमं नाणत्तं- अबाहा अवाहूणिया न युच्चति एवं आणुपुवीए सच्देसिं जाव अतंराइयस्स ताव भाणियव्वं । २९७ -296
(५४४) नाणावरणिजस्स णं भंते कम्मस्स जहण्णठितिबंधए के गोयमा अण्णयरे सुहुमसंपराए-उवसामए वा खवए वा एस णं गोयमा नाणावरणिस्स कम्मस्स जहण्णठितिबंधए तव्वइरित्ते अजहणे एवं एतेणं अभित्तावेगं मोहाउयवज्जाणं सेसकम्माणं माणियव्वं मोहणिज्जास णं भंते कम्मस्स जहण्मठितीबंधए के गोयमा अण्णयरे बायरसंपराए-उवसामए वा खवए वा एस णं गोयमा मोहणिज्जस्स कम्मस्स जहण्णठितिबंधए तव्यतिरित्ते अजहण्णे आउयस्स णं भंते कम्मस्स जहणठितिबंध के गोयमा जे गं जीये असंखेष्पद्धप्पविट्टे सच्चणिरुद्धे से आउए ऐसे सव्वमहंतीए आउयबंधद्धाए तीसे णं आउयबंधद्धाए चरिभकालसमयंसि सव्वजहण्णियं ठिनं पञ्चतापञ्जत्तियं निव्वतेति एस णं गोयमा आउकम्मस्स जहण्णठितिबंधए तव्वइरित्ते अजहण्णे २९८/- 297
(५४५) उक्कोसकालठितीयं णं मंते नाणावरणिजं कम्पं किं नेरइओ बंधति तिरिखजोणिओ बंधति तिरिक्खजोगिणी बंधति मणुस्सो बंधति मणुस्सी बंधति देवो बंधति देवी बंधति गोयमा नेरइओ वि बंधति जाव देवी दि बंधति, केरिसए णं भंते नेरइए उक्कोसकालठितीयं नाणावर णिज्जं कम्पं दधति गोयमा सण्णी पंचिदिए सव्वाहिं पज्जतीहिं पत्ते सागारे जागरे सुतोयउत्ते मिच्छादिट्टी कण्हलेसे उक्कोससंकिलिट्ठपरिणामे ईसिमज्झिमपरिणामे वा एरिसए णं गोमा नेरइए उक्कोसकालवितीयं नाणावरणिजं कम्पं बंधति, केरिसए णं भंते तिरिक्खजोणिए उक्कोसकालठितीयं नाणावाणिज्जं कम्पं बंधति गोयमा कम्पभूमए वा कम्मभूमगपतिभागी वा सणी पंचेंदिए सव्वाहिं पज्जत्तीहिं पचत्तए सेतं तं चैव जहा नेरइयस्स एवं तिरिक्खजोगिणी वि मणूसे वि मणूसी वि देव-देवी जहा नेरइए एवं आउसवञ्जाणं सत्तण्हं कम्पाणं, उक्कोसकालठितीय
For Private And Personal Use Only

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210