Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५
१५-२८, उदेसो,
ओसण्णकारणं पडुन वण्णओ काल-नीलाई गंधओ दुमिगंधाई रसतो तित्तरसकडुयाई फासओ कक्खड-गरुय-सीय-लुक्खाई तेसिं पोराणे वण्णगुणे गंधगुणे रसगुणे फासगुणे विपीणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइताअण्णे अपुवे घण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पएत्ता आयसरीरखेत्तोगादे पोगले सबप्पणायए आहारमाहारेति नेरइयाण मंते सव्वतो आहारेति सव्वतो परिणामेति सबओ ऊससंति सव्वओ नीससंति अभिक्खणं आहारेति अभिक्खणं परिणापेति अभिकखणं ऊससंति अभिक्खणं नीससति आहच्च आहारैति आहच्च परिणामेति आहच्च ऊससंति आहच नीससंति हंता गोयमा नेरइया सब्बतो आहारैति एवं तं चेव जाव आहन नीससंति नेरइयाण मंते जे पोग्मले आहारत्ताए गेहंतितेणंतेसिपोग्गलाम सेयालंसि कतिभागं आहारति कतिभागंआसाएंति गोयमा असंखेजतिभागं आहाऐतिअणंतभागं अस्साएंति नेरइया णं तेजे पोग्गले आहारत्ताए गेण्डंति ते किं सव्वे आहारेति नो सब्वे आहारेति गोयमा ते सव्वे अपरिसेसिए आहारेंति नेरइया णं भंते जे पोग्गले आहारत्ताए गेहंति ते णं तेसिं पोग्गला कीसत्ताए मुजो-मुजोपरिणति गोयमा सोइंदियत्ताए जाव फासिदियत्ताए अणिठ्ठताएअकंतत्ताए अप्पियत्ताए असुभत्ताए अमणुण्णत्ताए अमणामत्ताए अणिच्छियताए अभिन्झियत्ताए अहताएनोउढताए दुस्खत्ताए-नो सुहत्ताएते तेसिं मुजो-मुजोपरिणमंति।३०४४-300
(५५३) असुरकुमारा णं ते आहारट्ठी हंता आहारट्ठी एवं जहा नेरइयाणं तहा असुरकुमाराण विभाणियब्बं जाव ते तेसि मुजो-मुजो परिणमंति तत्य णं जेसे आभोगनिव्वत्तिए से णं जहपणेणं चउत्थभत्तस्स उककोसेणं सातिरेगस्स बाससहस्सस्स आहारटे समुप्पजति ओसण्णकारणं पडुच्च वण्णओ हालिद्द-सुक्किलाई गंधओ सुभिगंधाई रसओ अंबिल-महुराई फासओ मउय-लहस-निद्धण्हाई तेसि पोराणे वण्णगुणे जाव फासिदियत्ताए जाव मणामत्ताए इच्छियत्ताए अभिझियत्ताए उड्ढत्ताए-नो अहत्ताए सुहत्ताए-नो दुहत्ताए ते तेसिं मुजो-मुजो परिणमंति सेसं जहा नेरइयाणं एवं जाव पणियकुमाराणं नवरं-आभोगणिव्वत्तिए उक्कोसेणं दिवसपुहत्तस्स आहारट्ठे समुप्पञ्जति।३०५।-304
(५५४) पुढविकाइया णं मंते आहारट्ठी हंता आहारट्ठी पुढविक्काइयाणं भंते केवतिकालस्स आहारट्टे समुप्पञ्जति गोयमा अणुसमयं अविरहिए आहारद्वे समुपज्जति पुढविक्काइयाणं भंते किमाहारमाहारेति एवं जहा नेरइयाणं जाव-ताई मंते कति दिसि आहारेति गोयमा निव्वापाएणं छद्दिसिं वापायं पडद्य सिय तिदिसिं सिय चउदिसि सिय पंचदिसिं नवरं,-ओसण्णकारणं न मवति वण्णत्तो काल-नील-लोहिय-हालिद्द सुक्किलाइंगंधओ सुमिगंध-दुख्मिगंधाइरसओतित्तकडुय-कसाय-अंदिल-महुराई फासतो कक्खड-मउय-गरुय लहुय-सीय-उसिण-निद्ध-लुदाई तेसिं पोराणे यण्णगुणे [गंधगुणे रसगुणे फासगुणे विप्परिणापइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता अन्ने अपुब्बे वण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पएत्तर आयसरीरखेत्तोगाढे पोग्गले सव्वप्पणयाएआहारसाहारेति पुढविक्काइयाण मंते सव्वतो आहारेति सव्वत्तो परिणामेति सब्बतो ऊससंति सव्यतो नीससंति अभिलणं आहारेति अभिक्खणं परिणामेति अभिक्खणं ऊससंति अभिक्खाणं नीससंति आहन आहारति आहच्च परिणामेति आहध ऊससंति आहजे नीससंति हंता गोयमा पुटविक्काइया सब्बतो आहारैति एवं तं चेद जाव] आहच नीससंति पुदविक्कइया णं मंते जे पोग्गले आहारत्ताए गेण्हंति तैसिंणं भंते पोग्गलाणं सेयालंसि कतिमागं
For Private And Personal Use Only

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210