Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९७ - - सरीरपमाणसेत्ते विक्खंभ-बाहलेणं आयामेणं जहण्णेणं अंगुलस्स संखेजतिमागं उक्कोसेणं संखेखाई जोयणाई एगदिसि एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे, से णं मंते केवइकालस्स अफुण्णे केवइकालस्स फुडे गोयमा एगप्तपइएणं वा दुसमइएण वा तिसमइएण वा विगहेण एवतिकालस्स अफुण्णे एवतिकालस्स फुडे ते णं मंते पोग्गला केवतिकालस्स निच्छुभति गोयमा जहण्णेणं वि उक्कोसेणं वि अंतीमुहुत्तस्स ते णं मंते पोग्गला निच्छूढा समाणा जाई तत्थ पाणाई भूयाई जीवाई सत्ताइं अभिहणंति जाव उद्दति तओ णं भंते जीवे कतिकिरिए गोयमा सिय तिकिरिए सिय चउकिरिए सिप पंचकिरिए ते शंभंतेजीवा तातो जीवाओ कतिकिरिया गोयमा एवं चेव सेणं मंते जीवे ते यजीया अत्रेसिंजीवाणं परंपराघाएणं कतिकिरिया गोयमा तिकिरिया विचउकिरिया विपंचकिरिया वि एवंमणूसे वि।३४६। (६१४) अणगारस्सणं मंते भाविधप्पणो केवलिसमुग्धाएणं समोहयस्स जे चरिमा निजरा. पोग्गला सुहमा णं ते पोग्गला पन्नत्ता समाणाउसो सव्वलोग पि य णं ते फुसित्ता णं चिट्ठति हंता गोयमा अणगारस्स भावियप्पणो केवलिसमुग्धाएणं समोहयस्सजे चरिमानिनसपोग्गला सुहमाणं ते पोग्गला पन्नत्ता समणाउसो सव्यलोगं पि य णं ते फुसित्ताणं चिट्ठति छउमत्येणं भंते मणूसे तेसिं निजरापोग्गलाणं किंचि वण्णेणं वणं गंधेणं गंधं रसेणंरसं फासेण वा फाप्तं जाणति पासति गोयमा नो इणढे समढे से केण?णं भंते एवं युञ्चति० गोयमा अयण्णं जंबुद्दीवे दीवे सव्वदीव-समुद्दाणं सवमंतराए सव्वखुड़ाए वट्टे तेला-पूयसंठाणसंठिए बट्टे रहचक्कवालसंठाणसंठिएवढे पुक्खरसकष्णियासंठाणसंठिए वट्टे पडिपुत्रचंदसंठाणसंठिए एग जोयणसयसहस्सं आयाम-विक्खंभेणं तिण्णि य जोयणसयसहस्साई सोलस व सहस्साई दोणि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसंच धणुसतं तेरस य अंगुलाई अद्धंगुलं च किंचि विसेसाहिए परिक्खवेवेणं पनते, देवेणं महिड्ढीए महजुतीए महायसे पहब्बले पहाणुमागे महासोक्खे एगं महं सविलेवणं गंधसमुग्गयं गहाय तं अवदालेति तं महं एग सयिलेवणं गंधसमुग्गयं अबदालेता इणापेव कह केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणियातेहिं तिसत्तयुत्तो अणुपरियट्टित्ताणं हव्यमागच्छेजा से नूणं गोयमा से केवलकप्पे जंबुद्दीवे दीये तेहिं घाणपोग्गलेहिं फुडे हता फुडे छउमत्ये णं गोयमा मणूसे तेसि घणपोग्गलाणं किंचि वण्णेणं वणं गंधेणं गंध रसेणं रसं फासेणं फासं जाणति पासति भगवं, नो इणढे समढे से तेणद्वेणं गोयमा एवं बुचति-छउमत्थे णं मणसे तेसिं निजरापोग्गलरणं नो किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति एसहुमा ण ते पोग्गला पत्रता सपणाउसो सव्यलोगंपियणं फुसित्ताणं चिट्ठति।३४७)-344 (६१५) कहा गं मंते केवली समुग्घायं गच्छति गोयमा केवलिस्स घत्तारि कमंसा अक्खीणा अवेदिया अणिजिण्णा भवंति तं जहा-चेयणिजे आउए नामे गोए सब्बबहुप्पएसे से वेदणिले कम्मे पवति सव्वत्योवे से आउए कम्मे भवति विसमं समं करेति बंधणेहि ठितीहि य विसमसमीकरणयाए बंधणेहिं टितीहि य एवं खलु केवली समोहण्णति एवं खलु समुग्घायं गच्छति सव्वे विणं मंते केवली समुपायं गच्छति गोयमा नो इणडे समठे।३४८1-345 (६१६) जस्साउएणतुल्लाई बंधणेहि ठितीहि य भवोवग्गहकम्पाइं समुग्धायं से न गच्छति २२९||-1 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210