Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
पन्नवणा-३५/---11१८ वेमाणिया कतिविहा णं भंते वेदणा पन्नत्ता गोयमा तिविहा वेदणा पन्नत्ता तं जहा सरीरा माणसा सारीरमाणसानेरइयाणमंते किं सारीरं वेदणं वेदेति माणसं वेदणं वेदेति सारीरमाणसंवेदणं वेदेति गोयमा सरीरं पि वेदणं वेदेति माणसं पि येदणं वेदेति सारीरमाणसं पि वेदणं येदेति एएवं जाव वेमाणिया नवरं-एगिदिय-विगलिदिया सारीरं वेदणं वेदेति नो माणसं वेदणं वेदेति नो सारीरमाणसं येवणं वेदेति, कतिविहा णं भंते वेयणा पनत्ता तिदिहा वेयणा पनत्ता तं जहा-साता असाता सातासाता नेरइयाणं मंते किंसातं वेदणं वेदेति असातं वेदणं वेदेति सातासातं वेदणं वेदेति गोयमा तिविहं पि वेदणं वेदेति एवं सव्वजीवा जाव वेमाणिया कतिविहा णं भंते वैयणा पन्नत्ता गोयमा तिविहा वेयणा पत्रत्ता तं जहा-दुक्खा सुहा अदुक्खमसुहा नेरइया णं भंते किं दुक्खं वेदणं वेदेति पुच्छा गोयमा दुक्खं पि वेदणं वेदेति सुई पि वेदणं वेदेति अदुक्खमसुहं पि वेदणं वेदेति एवं जाव वेमाणिया।३३०/-328
(५९७) कतिविहाणं मंते वेदणा पन्नत्ता गोयमा दुविहा० अब्मोवगमिया य ओवक्कमिया य नाइयाणं भंते किं अव्योवगमियं वेदणं वेदेति ओवककमियं चेदणं वेदेति गोयमा नो अब्भोवगमियं वेदणं वेदेति ओवककमियं वेदणं वेदेति एवं जाय चउरिदिया पंचेदियतिरिक्खजोणिया मणूसायदुविहंपि वेदणं वेदेति वाणमंतर-जोइसिय-वेमाणिया जहा नेरइया।३३१। 329
(१९८) कतिविहा णं मंते वेदणा पत्रत्ता गोयमा दुविहा वेदणा पत्नत्ता तं जहा-निदा य अणिदा य नेरइया णं० गोयमा निदायं पि वेदणं अणिदायं पि वेदणं वेदेति से केणटेणं भंते एवं वुचति० गोयमा नेरइया दुविहा पन्नत्ता तं जहा-सण्णिभूया य असण्णि भूया य तत्य णं जेते सणिभूया ते णं निदायं वेदणं वेदेति तत्य णं जेते असण्णिभूया ते णं अनिदायं वेदणं वेदेति से तेणद्वेणं गोयमा एवं बुञ्चति-नेरइया निदायं पि वेदणं वेति अणिदायं पि वेदणं वेदेति एवं जाव पणियकुमारा पुढविक्काइयाणं पुच्छा गोयमा नो निदायं वेदणं वेदेति अणिदायं वेदणं वेदेति से केणद्वेणं भंते एवं वृञ्चति० गोयमा पढविककाइया सबे असण्णी असण्णिभतं अणिदायं वेदणं येदेति से तेणटेणं गोयमा एवं युवति०-पुढविक्काइया नो निदायं वेदणं वेदेति अणिदायं वेदणं वेदेति एवं जाव चउरिदिया पंचेदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइयाजोइसियाणं पुच्छा गोयमा निदायपि वेदणं वेदेति अणिदायं पि वेदणं वेदेति से केणद्वेणं भंते एवं वुश्चति० गोयमा जोतिसिया दुदिहा पन्नत्तातं जहा-माइमिच्छदिट्ठिउववष्णगाय अमाइसम्मदिहिउववण्णगायतत्य णं जेते माइमिच्छद्दिट्टीउववण्णगा ते णं अणिदायं वेदणं वेदेति तत्थ णं जेते अमाइसम्म दिट्टीउववण्णगातेणं निदायं वेदणं वेदेति से तेणद्वेमं गोयमा एवं वुचति-जोतिसिया दुविहं पि वेदणं वेदेति एवंवेमाणिया वि।३३२१ 330
पंचतीसइम पपंतमत्त.
छत्तीसइमं समुग्घायपयं (५९९) वेयण कसाय मरणे वेउब्बिय तेयए य आहारे केवलिए चेव मवेजीव-मणुस्साण सत्तेव
॥२२८-1 (500) कति णं भंते समुग्घाया पनत्ता गोयमा सत्त समुग्धाया पन्नत्ता तं जहा-वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्याए वेउब्वियसमुग्घाए तेयासमुग्याए आहारगस
For Private And Personal Use Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210