Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पय- ५ १८९ छंति उयागच्छिता तेसिं देवाणं अदूरसामंते ठिचा ताई ओरालाई जाव मणोरमाई उत्तरेवउब्बियाई रुवाइं उवदंसेमाणीओ-उददंसेमाणीओ चिट्ठति तए णं ते देवा ताहिं अच्छराहिं सद्धिं रूवपरियारणं करेति सेसंतं चेवजावपज़ो-भूजोपरिणमंतितत्थणंजेते सहपरियारगादेवा तेसिणं इच्छामणे समुप्पनति इच्छामो णं अच्छराहिं सद्धिं सद्दपरियारणं करेत्तए तए णं तेहिं देवेहिं एवं मणसीकए समाणे तहेव जाव उत्तरवेउब्बियाई रुवाई विउव्यंति विउब्दित्ता जेणामेव ते देवा तेणामेव उवागच्छंति उवागछित्ता तेसिं देवाणं अदूरसामंते ठिच्चा अनुतराइं उच्चावयाई सद्दाई समुदीरेमाणीओ-समुदीरेमाणीओ चिट्ठति तएणं ते देवा ताहिं अच्छराहिं सद्धिं सद्दपरियारणं करेंति सेसं तं चेव जाव भुनो-भुनो परिणमंति तत्थणं जेतेमणपरियारगा देवा तेसिं इच्छामणे समुप्पज्जइइच्छामो णं अच्छाराहिं सद्धिं पमणपरियारणं करेत्तए तए णं तेहिं देवहिं एवं मणसीकए समाणे खिप्पाभेव ताओ अच्छराओ तत्यगताओ चेव समाणीओ अनुतराई अच्चावयाई मणाई पहारेमाणीओपहारेमाणीओ चिट्ठति तए णं ते देवा ताहिं अच्छाराहिं सद्धिं मणपरियारणं करेति सेसं निरवसेसं तं वेव जाव मुजो-भुजो परिणमंति।३२८/-328 (५९३) एतेसि णं मंते देवाणं कायपरियारगाणं जाव मणपरियारगाणं अपरियारमाण य कतरे कतरेहितो अप्पा वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्योवा देवा अपरियारगा मणपरियारगा संखेजगुणा सद्दपरिचारगा असंखेज्जगुणा रूवपरियारगा असंखेजगुणा फासपरियारगा असंखेनगुणा कायपरियारगा असंखेज्जगुणा ।३२९।-327 चउत्तीसइमं पपं समतं. पंचतीसइमं वेयणापदं (५९४) सीता य दव्व सरीरा सात तह वेदणा हवति दुक्खा अन्भुवगमोवकमिया निदाय अणिदा य नायव्दा ।।२२६||-1 (५९५) सातपसातं सव्वे सुहं च दुक्खं अदुक्खमसुहं च माणसरहियं विगलिंदिया उसेसा दुविहमेव ॥२२७||-2 (५९६) कतिविहाणं मंते वेदणापत्रत्ता गोयमा तिविहा वेदणा पत्रत्तातं जहा-सीता उसिणा सीतोसिणा नेरइयाण णं भंते किं सीतं वेदणं वेदेति उसिणं वेदणं वेदेति सीतोसिणं वेदणं वेदेति गोयमा सीयं पि वेदणं वेदेति उसिणं पि वेदणं घेति नो सीतोसिणं वेदणं वेदेति केईएककेककीए पुढवीए वेदणाओ मणंति-रयणप्पभापुढविनेरइया णं मंते पुच्छा गोयमा नो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं वेदणं वेदेति एवं जाव वालुयप्पभापुढविनेरइया, पंकप्पमापुढविनेरइयाणं पच्छा पोयमा सीयं पि वेदणं वेदेति उसिणं पि वेदणं वेदेति नो सीओसिणं वेदणं वेदेति ते बहुपतरागाजे उसिणं वेदणं वेदेति ते थोवतरागाजे सीयं वेदणं वेदेति धूमप्पमाए एवं चेव दुविहा नवरं ते बहुयतरागाजे सीयं वेदणं वेदेतिते घोवतरागाजे उसिणं वेयणं वेति तपाए तमतमाए य सीयं वेदणं वेदेति नोउसिणं वेदणं वेदेति नो सीओसिणं वेदणं वेदेति, असुरकुमाराणं पुच्छा गोयमा सीयं पि वेदणं वेदेति उसिणं पि वेदणं घेदेति सीतोसिणं पि वेदणं वेदेति एवं जाव वेमाणिया कतिविहा गं भंते वेदणा पत्नत्ता गोयमा चउब्बिहा वेदणा पन्नत्ता तं जहा दवओ खेतओ कालओ भावओ नेरइया णं पुच्छा गोयमा दव्वओ वि वेदणं वेदेति जाव मावओ वि वेदणं वेदेति एवं जाव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210