Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 201
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ पनवणा - ३६/-1-६०४ अतीता गोयमा सिय अस्थि सिय नत्यिजदि अत्यिजहण्णेणं एक्कोवा दो दा तिणि या उक्कोसेमं सतपुहत्तं केवतिया पुरेखडा गोयमा सिय संखेशासिय असंखेशा ।३३५/-332-R (१०३) एगमेगस्स णमंते नेरइयस्स नेरइयत्ते केवतिया घेदणासमुग्गाया अतीता गोयमा अनंता केवतिया पुरेक्खडागोयमा कस्सइ अत्यि कस्सइ नत्यिजस्सखि जहण्णेणं एक्कोवा दो वा तिष्णि वा उककोसेणं संखेमा वा असंखेगा या अनंता वा एवं असुरकुमारते जाव वेमाणियते एगमेगस्स णं मंते असुरकुमारस्स नेरइयत्ते केवतिया वेदणासमुग्घाया अतीता गोयमा अनंता केवतिया पुरेक्खडा गोयमा कस्सइ अस्थि कस्सइ नत्यि जस्सत्यि तस्स सिय संखेज़ा सिय असंखेशा सिय अनंता एगमेगस्स णं मंते असुरकुमारस्स असुरकुमारते केवतिया वेदणासमुग्घाया अतीता गोयमा अनंता केवतिया पुरेक्खडागोयमा कस्सइ अत्यि कस्सइ नत्यि जस्सस्थि जहण्णेणं एक्को वा दो वा तिणि वा उक्कोसेणं संखेज्जा या असंखेशा या अनंता वा एवं नागकुमारत्ते वि जाव वेमाणियत्ते एवं जहा वेदणासमुग्घाएणं असुरकुमारे नेरइयादिवमाणियपज्जवसाणेसु भणिए तहा नागकुमारादीया अवसेसेसु सहाण-परहाणेसु भाणियव्या जाव वेमाणियस्स वेमाणियत्ते एवमेते चउन्नीसंचउच्चीसा दंडगा भवंति।३३६।-385 (६०४) एगमेगस्स णं मंते नेरइयस्स नेरइयत्ते केवतिया कसायसमुग्धाया अतीता गोपमा अनंता केवतिया पुरेक्खडा गोयमा कस्सइ अत्यि कस्सइ नस्थि जस्सत्थि एगुत्तरिया जाय अनंता एगमेगस्स णं मंते नेरइयस्स असुरकुमारते केवतिया कसायसमुग्धाया अतीता गोयमा अनंता केवतिया पुरेक्खडा गोयमा कस्सइअत्यि कस्सइ नत्यिजस्सत्यि सिय संखेशा सियअनंता एवं जाव नेरइयस्स यणियकुमारत्ते पुढविकाइयत्ते एगुत्तरिया नेयब्वं एवं जाव मणसत्ते वाणपतरते जहा असुरकुमारते जोतिसियत्ते अतीता अनंता पुरेक्खडा कस्सइ अत्यि कस्सइ नत्यि जस्तयि सिय असंखेशा सिय अनंता एवं वेपाणियत्ते वि सिय असंखेजा सिय अनंता असुरकुमारस्स नेरइयत्ते अतीता अनंता पुरेक्खडा कस्सइ अस्थि कस्सइ नथि जस्सत्यि सिय संखेज़ा सिय असंखेना सिय अनंता असुरकुपारस्स असुरकुमारत्ते अतीता अनंता पुरेक्खडा एगुत्तरिया एवं नागकुमारत्ते निरंतरंजाव येमाणियत्तेजहानेरइयस्स मणियं तहेव माणियध्वं एवंजावणियकुमारस्स विजाव येमाणियत्ते नवरं-सव्वेसिं सहाणे एगुत्तरिए परहाणे जहेव असुरकुमारस्स पुढविकाइयस्स नेरइपते जाव यणियकुमारत्ते अतीता अनंता पुरेक्खडा कस्सइ अस्थि कस्सइ नत्थि जस्सत्थि सिय संखेजा सिय असंखेजा सिय अनंता पुढविक्काइयस्स पुढविकाइयत्ते जाव मणूसते अतीता अनंता पुरेक्खडा कस्सइ अत्यि कस्सइ नत्थि जस्सस्थि एगुत्तरिया वाणमंतरते जहा नेरइयत्ते जोतिसिय वैमाणियत्ते अतीता अनंता पुरेक्खडा कस्सइ अत्यि कस्सइ नत्यि जस्सस्थि सिय असंखेजा सिप अनंता एवं जावमणूसे वि नेयव्यं दाणमंतर-जोतिसिय-वेमाणिया जहाअसुरकुपारे नवरं-सट्ठाणे एगुत्तरियाए माणियव्या जाव वेमाणियस्स वेमाणियते एवं एते चउवीसं चउवीसा दंडगा।३३७/-394 (१०५) मारणंतियसमुग्धाओ सट्ठाणे विपरट्ठाणे विएगुत्तरियाए नेयव्योजाव येपाणियस्स वेमाणियत्ते एवमेते चउवीसं चउवीसा दंडगा माणियव्वा रेउब्बियसमुग्घाओ जहा कसायसमुग्धाओतहानिरवसेसो माणियव्यो नवरं-जस्स नत्थि तस्सन बुधति एत्य विचउवीसं चउवीसा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210