Book Title: Agam 15 Pannavana Uvangsutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११ -14, गहेसो-१ छउमत्ये णं मंते मणूसे तेसि निजरापोग्गलाणं कि आणतं वा नाणतं वा ओमत्तं या तुच्छतं वा गरुयत्तं वा लहुयत्तं वा जाति पासति गोयमा नोइणद्वे समटे से केणद्वेणं भंते एवं नति० गोयमा देवे वियणं अस्थेगइए जेणंतेसि निञ्जरापोग्गलाणं नो किंचि आणतं वा जाव लहुयत्तं वा जाणति पासतिसे एणडेणंगोयमाएवं बुधति-छउमरत्येणं मणूसे तेसिं निजरापोग्गलाणं नो किंचि आणत्तं वा जाव लहुयत्तं वा जाणति पासति सुहुमा णं ते पोग्गलाण पन्नत्ता समणाउसो सव्वलोग पि य णं ते ओगाहिणत्ताणंचिटुंति, नेरइयाणमंतेतेनिजरागोग्गले किंजाणंतिपासंतिआहारैतिउदाहनयाणंति नपासंतिनआहारेतिगोयमानेरइयागंतेनिजरापोग्गलेनजाणंति नपासंतिआहारैतिएवंजावपंचेंदियतिरिक्खजोणिया, पणूसा णं पुच्छा उदाहु न जाणंति न पासंति नआहारेति गोयमा अत्येगइया जाणंति पासंति आहारेति अत्थेगइया नजाणंति न पासंति आहारेति सेकेणड्डेणं मंते एवं बुञ्चति० गोयमामणूसा दुविहा पन्नत्तातंजहा-सण्णिभूयाय असण्णिभूयाय तत्थणंजेतेअसण्णि-भूयतेणंन जाणंतिनपासंति आहारैति तत्यणंजेतेसण्णिभूयातेदुविहा पत्रत्तातंजहा-उवउत्तायअनुवउत्ताय तत्थणंजेते अनुवउत्तातेणं नजाणंति नपासंतिआहारेति तत्वणंजेतेउवउत्तातेणंजाणंति पासंति आहारतिसेएएणटेणंगोयमाएवं वुचति-अत्थेगइयाजाणंतिपासंतिआहारेतिअत्थेगइयानजाणंति नपासंति आहारेंति वाणमंतरजोइसिया जहा नेरइया, चेमाणिया णं भंतेपुच्छा गोयमा जहा मणूसा नवरं वेमाणिया दुविहा पत्रत्तातं जहा-माइमिच्छद्दिविउववण्णगाय अमाइ सम्मद्दिहिउववण्णगाय तत्यणं जेते माइमिच्छद्दिहिउववनगा तेणं न जाणंति न पासंति आहारेति तत्थ णंजेते अमाइसम्मदिविउववत्रगातेदुविहा०अनंतरोववण्णगायपरंपरोवरणगायतस्थणंजेतेअनंतरोववण्णगातेणं नजाति न पासंति आहारेति तत्थ णं जेते परंपरोववण्णगा ते दुविहा पत्रत्ता तं जहा-पजत्तगा य अपनत्तगा य तत्थणंजेते अपज्जत्तगा ते णं न जाणंति न पासंति आहारेति तथणंजेते पज्जत्तगाते दुविहा० तंजहा उवउत्ताय अनुवउत्ता यतत्यणंजेतेअनुवउत्तातेणं नजाणंति नपासंति आहारेति तत्थणजेतेउवउत्तातेणंजाणंति पासंतिआहारैतिसे एणद्वेणं गोयमाएवंयुञ्चति-अत्यंगइयाजाणंति पासंतिआहारेति अत्गइयानजाणंतिनपासंतिआहारेति।१९६१-198 (४२७) अद्दाए णं भंते पेहमाणे मणूसे किं अद्दयं पेहति अत्ताणं पेहति पलिभार्ग पेहति गोयमा नो अद्दायं पेहति नो अत्ताणं पेहति पलिमागं पेहति एवं एतेणं अभिलावेणं अप्सिं मणिं उडुपाणं तेलंफाणियं यस।१९७1-197 (४२८) कंबलसाडए णं मंते आवेढिय-परिवेढिए समाणे जावतियं ओवासंतरं फुसित्ता णं चिट्ठति विरल्लिए वि य णं समाणे तावतियं चेव ओवासंतरं फुसित्ता णं चिट्ठति हंता गोयमा कंबलसाडए णं आवेदिय परिवेदिए समाणे जावतियं तं चेव, यूणा णं मंते उड्ढं ऊसिया समाणी जावतियं खेतंओगाहिताणं चिट्ठति तिरियं पियणं आयता समाणी तावतियंचेव खेतं ओगाहित्ता चिट्टति हंता गोयमा धूणाणं उड्ढं ऊसिया तं चेव जाव चिट्ठति आगासथिगलेणं भंते किणा फुडे काहिं या काएहिं फुड़े किं धम्मत्थिकाएणं फुडे किं धामस्थिकायस्स देसेणं फुड़े धम्मस्थिकायस्स पदेसेहिं फुडे एवं अधम्मस्थिकाएणं आगासस्थिकाएणं एएणं भेदेणं जाव किं पुदयिकाइएणं फुडे जाव तसकाएणं फुडे अद्धासपएणं फुडे गोयमाधम्मत्यिकाएणं फुडे नो धम्मस्थिकायस्स देसेणं फुडे धम्मत्यिकायस्स पदेसेहिं फुडे एवं अधम्मस्थिकारणं वि नो आगासत्थिकारणं फुडे आगासस्थिकायस्स देसेणं फुढे आगासस्थिकायस्स पदेसेहिं फुडे जाव वणप्फइकाइएणं फुडे तसकाएणं सिय For Private And Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210