Book Title: Agam 12 Upang 01 Auppatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषवर्षिणी-टीका सू. १३ वानप्रस्थादीनामुपपातविषये गौतमप्रश्नः ५३५ परिसडिय-कंद-मूल-तय-पत्त-पुप्फ-फलाहारा जला-भिसेयकढिण-गायभूया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं पिब अप्पाणं करेमाणा बहुइं वासाइं परियागं पाउणंति, पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं जोइभुञ्जते कन्दमूलत्वचामपि तथाविधानामेवोपयोगं कुर्वते ते, ‘जलाभिसेय-कढिण-गायभूया' जलाभिषेक-कठिन-गात्र-भूताः-जलाभिषेकेण कठिनं यद् गात्रं तत् प्राप्ता ये ते तथा, 'आयावणाहिं' आतपनाभिः-प्रखररविकराऽऽसेवनाभिः, 'पंचग्गितावेहिं' पञ्चाग्नितापैः-चतसृषु दिक्षु प्रज्वालितैश्चतुर्भिरग्निभिः उपरिभागे सूर्यकिरणपञ्चमैर्ये तापास्तैः; 'इंगालसोल्लियं ' अङ्गारपक्वम्-प्राकृते-पच् ' धातोः स्थाने 'सोल्ल' आदेशो भवति । अङ्गारैर्निर्धूमज्वलदनलपिण्डैरिव पक्वम् , 'कंडुसोल्लियं' कन्दुपक्वम्-कन्दुः चणकादिभर्जनपात्रं, तत्र पक्वम् , ' अप्पाणं करेमाणा' आत्मानं शरीरं कुर्वाणाः, 'बहूई वासाइं परियागं पाउणंति' बहूनि वर्षाणि पर्याय वानप्रस्थपर्यायं पालयन्ति, पालयित्वा, गिरे हुए या किसी के द्वारा लाये गये कंद, मूल, त्वक्, पत्र, पुष्प एवं फलों का आहार करने वाले, (जलाभिसेय-कढिण-गाय भूया) जलाभिषेक करने से जिनका शरीर कठिन हो गया है ऐसे, (आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं पिव अप्पाणं करेमाणा) तथा आतापना-प्रखर सूर्य की किरणों के सेवन से, पंचाग्नि के बीच बैठकर तापों के सहन करने से अंगार में पक्व हुए जैसे एवं भाड में भूजे हुए जैसे अपने सरीर को करने वाले ये वानप्रस्थ तापस जन (बहूई वासाइं परियागं पाउणंति) बहुत वर्ष पर्यन्त वानप्रस्थ तापस की पर्याय का पालन करते हुए (कालमासे कालं किच्चा)
सपी पेi , भूदा, छातपत्र, पुष्प, तभ०४ जना माहा२ ४२वावा, (जलाभिसेय-कढिण-गाय-भूया) सनी मलि४ ४२पाथीनां शरी२ ४ ४ अयां डाय मेवा, (आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं पिव अप्पाणं करेमाणा) तथा यातायन-अमर सूर्यन रिना सेवनथी, पयाનિના વચ્ચે બેસીને તાપ સહન કરવાથી, અંગારમાં પકાવેલ હોય તેવાં તેમજ હાંડલામાં ભૂજેલ જેવાં પોતાના શરીરને કરી નાખવાવાળા તે વાનप्रस्थ ॥५सन (५वी-सी) (बहूई वासाइं परियागं पाउणंति) बाट १२से। सुधा पानप्रस्थ ॥५सनी पर्यायनु पालन ४२i ४२di (कालमासे कालं किच्चा)