Book Title: Agam 12 Upang 01 Auppatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 758
________________ पीयूषवर्षिणी-टोका सु. ९२ केवलिनः सिद्धिगतिप्राप्तिकमनिरूपणम् ६९७ यतेयकम्माइं सव्वाहिं विप्पजहणाहिं विप्पजहइ, विप्पजहित्ता उज्जुसेढीपडिवण्णे अफुसमाणगई उड्ढं एकसमएणं अविग्गहेण गंता सागारोवउत्ते सिज्झइ ॥ सू० ९२ ॥ युगपत् क्षपयतीति । 'खवित्ता' क्षपयित्त्वा 'ओरालियतेयकम्माई' औदारिकतैजसकर्माणि 'सव्याहिं ' सर्वाभिः अशेषाभिः, 'विप्पजहणाहिं' विप्रहाणिभिः-विशेषेण प्रकर्षतो हानयः त्यागास्ताभिः, अत्र व्यक्त्यपेक्षया बहुवचनम् , विप्पजहइ' विप्रजहाति सर्वथा परिशाटयति, 'विप्पजहित्ता' विग्रहाय परित्यज्य, 'उज्जुसेढीपडिवण्णे' ऋजुश्रेणिप्रतिपन्नः-ऋजुः= अवक्रा, श्रेणिः आकाशप्रदेशपङ्क्तिस्तामाश्रितः 'अफुसमाणगई' अस्पृशद्गतिः-अस्पृशन्ती सिद्धयन्तरालप्रदेशान् गतिर्यस्य स तथा, 'एक्कसमएणं' एकसमयेन, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः स्यात् , इष्यते तु तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः । अतोऽन्तराले समयान्तरस्यासद्भावादन्तरालप्रदेशानामसंस्पर्शन भवति । भावतोऽयं सूक्ष्मोऽर्थः केवलिगम्यः । 'अविग्गहेणं' अविग्रहेण=अवक्रेण-वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशति । ‘उड्ढे ' ऊर्व 'गंता' गत्वा 'सागारोवउत्ते' साकारोपयुक्तः ज्ञानोपयोगवान् , 'सिज्झइ ' सिद्धयति=सिद्धो भवति ॥ सू० ९२॥ णाहिं विप्पजहइ) क्षपण करने के बाद औदारिक, तैजस एवं कार्मण इन शरीरोंको विशिष्टरूप से समस्त हानियों द्वारा सर्वथा छोड़ देते हैं। (विप्पजहिता उज्जुसेढीपडिवण्णे अफुसमाणगई उड्ढे एकसमएणं अविग्गहेण गंता सागारोवउत्ते सिज्झइ) छोड़ने के बाद ऋजु-अवक्र आकाशके प्रदेशोंकी पंक्तिस्वरूप श्रेणीको आश्रित करते हुए, अर्थात् श्रेणीके अनुसार सिद्धिके अन्तराल के प्रदेशोंको नहीं स्पर्शते वे केवली भगवान् एक समय में विग्रहरहित गति से-सीधी गति से होकर सिद्धगति में विराजमान हो जाते हैं। यहां उनका उपयोग साकार होता है, अर्थात् ज्ञानोपयोग से वे विशिष्ट रहते हैं। કર્યા પછી ઔદારિક, તેજસ તેમજ કામણુ એ શરીરને વિશિષ્ટરૂપથી स४॥ निम्या वा। सर्वथा छ। हाय छे. ( विप्पजहित्ता उज्जुसेढीपडिवण्णे अफुसमाणगई उड्ढे एक्कसमएणं अविग्गहेण गंतो सागारोवउत्ते सिज्झइ) છોડી દીધા પછી ઋજુ-અવક આકાશના પ્રદેશની પંક્તિસ્વરૂપ શ્રેણીને આશ્રિત કરતાં, અર્થાત શ્રેણીને અનુસાર સિદ્ધિના અંતરાલપ્રદેશોને સ્પર્શ ન કરતાં તે કેવલી ભગવાન એક સમયમાં વિગ્રહરહિત ગતિથી-સીધી ગતિથી થઈને સિદ્ધિગતિમાં વિરાજમાન થઈ જાય છે. અહીં તેમને ઉપયોગ સાકાર હોય

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824