Book Title: Agam 12 Upang 01 Auppatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पोयूषवर्षिणो-टीका स.९७,९८,सिद्धानामुञ्चत्वायुषोर्विषये भगवद्गीतमयो:सघादः ७०५
मूलम्-जीवाणं भंते! सिज्झमाणा कयरम्मि आउए सिझंति ? गोयमा! जहण्णेणं साइरेगट्ठवासाउए, उक्कोसेणं पुव्वकोडियाउए सिझंति ॥ सू० ९८ ॥
टीका-गौतमः पृच्छति-'जीवा णं भंते !' इत्यादि । 'भंते !' हे भदन्त ! 'जीवा णं सिज्झमाणा कयरम्मि आउए सिझंति ?' जीवाः खलु सिध्यन्तः कतरस्मिन् आयुषि सिध्यन्ति ? भगवानाह-'गोयमा' हे गौतम ! 'जहण्णेणं साइरेगट्ठवासाउए' जघन्येन सातिरेकाऽऽष्टवर्षाऽयुषि, 'उक्कोसेणं' उत्कर्षेण 'पुव्वकोडियाउए' पूर्वकोट्यायुषि 'सिझंति' सिध्यन्ति । पूर्व इति चतुरशीतिलक्षाणां चतुरशीतिलक्षैर्गुणने कृते या संख्योपलभ्यते तावत्संख्यकवर्षपरिमितः काल उच्यते ॥ सू० ९८॥ 'जीवा गं भंते' इत्यादि।
प्रश्न-(जीवा णं भंते ! सिज्झमाणा कयरम्मि आउए सिझंति ?) हे भदंत ! जो जीव सिद्ध होते हैं वे कितनी आयुवाले सिद्ध होते हैं ? अर्थात् कितनी आयुतक के जीव सिद्धिगतिका लाभ कर सकते हैं ? उत्तर-(गोयमा ! जहण्णेणं साइरेगढ़वासाउए उक्कोसेणं पुव्वकोडियाउए सिज्झंति) कम से कम आठ वर्ष से कुछ अधिक आयु वाले जीव सिद्ध हो सकते हैं और ज्यादा से ज्यादा एक पूर्वकोटि आयुवाले जीव सिद्ध हो सकते हैं। ८४००००० चौरासी लाख वर्षका पूर्वाङ्ग होता है और ८४००००० चौरासी लाख पूर्वाङ्गका एक पूर्व होता है ॥ सू. ९८ ॥
'जीवा गं भंते !' त्याहि.
प्रश्न-(जीवा णं भंते ! सिझमाणा कयरम्मि आउए सिझंति ?) 8 ભદંત ! જે જીવ સિદ્ધ થાય છે તે કેટલી આયુષ્યવાળા સિદ્ધ થાય છે ? અર્થાત્ કેટલી આયુષ્ય સુધીના જીવ સિદ્ધિગતિને લાભ કરી શકે છે? उत्तर-(गोयमा ! जहण्णेणं साइरेगढवासाउए उक्कोसेणं पुव्वकोडियाउए सिमंति) माछामा सोछ। ८ १२सथी थास पधारे आयु (भ२) વાળા જીવ સિદ્ધ થઈ શકે છે, અને વધારેમાં વધારે ૧ પૂર્વકેટી આયુષ્યવાળા જીવ સિદ્ધ થઈ શકે છે. ૮૪૦૦૦૦૦ ચોર્યાસી લાખ વર્ષનું એક પૂર્વાગ થાય છે, અને ૮૪૦૦૦૦૦ ચોર્યાસી લાખ પૂર્વાગનું એક પૂર્વ थाय छे. (सू. ८८)