Book Title: Agam 12 Upang 01 Auppatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषवर्षिणी-टीका स. ७९ केवलिसमुद्घातविषये भगवद्गौतमयोः संवादः ६७५
उसो ! सव्वलोयं पि य णं ते फुसित्ता णं चिति ॥ सू० ७९ ॥ मूलम् - कम्हा णं भंते ! केवली समोहणंति ? कम्हाणं केवली समुग्धायं गच्छति ? गोयमा ! केवलीणं चत्तारि कम्मंसा यथाऽतिसूक्ष्मत्वाद् · गन्धपुद्गलान्न जानात्येवं निर्जरा पुलानपीति दृष्टान्तप्रदर्शनम् । 'सव्वलोयं पि य णं ' सर्वलोकमपि च खलु ते निर्जरापुद्गलाः ' फुसित्ता णं ' स्पृष्ट्वा खलु ' चिट्ठेति ' तिष्ठन्ति ॥ सू. ७९ ॥
टीका — गौतमः पृच्छति - ' कम्हा णं भंते !' इत्यादि । ' कम्हा णं भंते ! ' कस्मात्खलु भदन्त ! – भदन्त ! कस्मात् खलु 'केवली' केवलिनः 'समोहणंति' समुदघ्नन्ति–कस्मै प्रयोजनाय केवलिनः समुद्घातं कुर्वन्तीत्यर्थः, उक्तमर्थं- - पुनः सुखबोधार्थमाह- 'कम्हाणं केवली' कस्मात् खलु केवलिनः, 'समुग्धायं ' समुद्घातम् = आत्मप्रदेशप्रसारकतां गच्छन्ति = प्राप्नुवन्ति, भगवानुत्तरमाह - ' गोयमा !' गौतम ! ' केवलीणं चत्तारि कम्मंसा ' केवलिनां चत्वारः ष्मन् श्रमण ! जिस प्रकार छद्मस्थ गंधादिक गुणों द्वारा अत्यंत सूक्ष्म रूप से परिणत गंध पुद्गलों को यथावस्थित रूपसे नहीं जान सकता है उसी प्रकार वह अत्यंत सूक्ष्मरूप से परिणत होने के कारण उन निर्जरापुद्गलों को भी गंधादिक गुणद्वारा न जान सकता है, न देख सकता है । इस दृष्टान्त से यह बात स्फुट हो जाती है । सू. ७९ ॥
6
'कम्हा णं भंते ! ' इत्यादि ।
गौतम ने पुनः प्रश्न किया - ( भंते ! ) हे भदन्त ! ( कम्हा णं ) किस कारण से (केवली ) केवली भगवान् ( समोहणंति ) समुद्घात करते हैं ? अर्थात् - केवलियों को समुद्घात किस प्रयोजन के लिये करना पड़ता है ? उत्तर - ( गोयमा !) हे गौतम ! (फेबलीणं चत्तारि कम्मंसा अपलिक्खीणा भवंति ) केवलियों के चार कर्म अवशिष्ट रहते
અત્યંત સૂક્ષ્મરૂપમાં પરિણામ પામેલાંગ પુદ્ગલાને યથાસ્થિતરૂપથી જાણી શકતા નથી, તેવીજ રીતે અત્યંત સૂક્ષ્મરૂપમાં પરિણામ પામેલાં હેાવાને કારણે તે નિરાપુદ્ગલેાને પણ ગંધ આદિક ગુણુ દ્વારા જાણી શકતા નથી, તેમ જોઈ શકતા નથી.આ દૃષ્ટાંતથી એ વાત સ્પષ્ટ થઈ જાય છે. ( સ. ૭૯ ) कम्हा णं भंते ! केवली समोहणंति' इत्यादि.
6
गौतमे वजी पाछे। प्रश्न - ( भंते ! ) हे अहन्त ! ( कम्हा णं ) या अरथी ( केवली ) देवसी लगवान् ( समोहणंति ) समुद्द्धात ४रे छे, अर्थात्ठेवलीयोने सभुद्धात या प्रयोजनने भाटे १२व पडे छे ? उत्तर- ( गोयमा ! ) हे गौतम! ( केवलीणं चत्तारि कम्मंसा अपलिक्खीणा भवंति ) देवजीयानां यार