Book Title: Agam 03 Ang 03 Sthananga Sutra Stahanakvasi
Author(s): Madhukarmuni, Shreechand Surana
Publisher: Agam Prakashan Samiti
View full book text ________________
नवम स्थान
६६५
सुकुमालपाणिपायं अहीण-पडिपुण्ण-पंचिंदिय-सरीरं लक्खण-वंजण-(गुणोववेयं माणुम्माण-प्पमाणपडिपुण्ण-सुजाय-सव्वंग-सुंदरंगं ससिसोमाकारं कंतं पियदंसणं) सुरूवं दारगं पयाहिती। जं रयणि च णं से दारए पयाहिती, तं रयणिं च णं सतदुवारे णगरे सब्भंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिति।
तए णं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वीइक्कंते (णिवत्ते असुइजायकम्मकरणे संपत्ते) बारसाहे अयमेयारूवं गोण्णं गुणिणिप्फण्णं णामधिजं काहिंति, जम्हा णं अम्हमिमंसि दारगंसि जातंसि समाणंसि सयदुवारे णगरे सब्भितरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वुढे, तं होउ णमम्हमिमस्स दारगस्स णामधिजं महापउमे-महापउमे। तए णं तस्स दारगस्स अम्मापियरो णामधिजं काहिंति महापउमेत्ति।
तए णं महापउमं दारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महता-महता रायाभिसेएणं अभिसिंचिहिंति। से णं तत्थ राया भविस्सति महता-हिमवंत-महंत-मलय-मंदर-महिंदसारे रायवण्णओ जाव रजं पसासेमाणे विहरिस्सति।
तए णं तस्स महापउमस्स रण्णो अण्णदा कयाइ दो देवा महिड्डिया (महज्जुइया महाणुभागा महायंसा महाबला) महासोक्खा सेणाकम्मं काहिंति, तं जहा-पुण्णभद्दे य माणिभद्दे य।
तए णं सतदुवारे णगरे बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावति-सत्थवाहप्पभितयो अण्णमण्णं सदावेहिंति, एवं वइस्संति—जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रण्णो दो देवा महड्डिया (महज्जुइया महाणुभागा महायसा महाबला) महासोक्खा सेणाकम्मं करेन्ति, तं जहा-पुण्णभद्द य माणिभद्दे य। तं होउ णमम्हं देवाणुप्पिया! महापउमस्स रण्णो दोच्चेवि णामधेजे देवसेणे-देवसेणे। तते णं तस्स महापउमस्स रण्णो दोच्चेवि णामधेजे भविस्सइ देवसेणेति।
तए णं तस्स देवसेणस्स रण्णो अण्णया कयाई सेय-संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणेसमुप्पजिहिति। तए णं से देवसेणे राया तं सेयं संखतल-विमल-सण्णिकासं चउदंतं हत्थिरयणं दुरूढे समाणे सतदुवार णगरं मज्झं-मझेणं अभिक्खणं-अभिक्खणं अतिजाहिति य णिजाहिति य।
तए णं सतदुवारे णगरे बहवे राईसर-तलवर-(माडंबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावतिसत्थवाह-प्पभितयो) अण्णमण्णं सद्दावेहिंति, एवं वइस्संति—जम्हा णं देवाणुप्पिया! अम्हं देवसेणस्स रण्णो सेते संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणे समुप्पण्णे, तं होउ णमम्हं देवाणुप्पिया! देवसेणस्स तच्चेवि णामधेजे विमलवाहणे [विमलवाहणे ?]। तए णं तस्स देवसेणस्स रण्णो तच्चेवि णामधेजे भविस्सति विमलवाहणेति।
तए णं से विमलवाहणे राया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तरएहिं अब्भणुण्णाते समाणे, उदुमि सरए, संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतिएहिं जीयकप्पिएहिं देवेहिं, ताहिं इट्ठाणि कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं
Loading... Page Navigation 1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827