Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
२९४
श्रीअध्यात्मकल्पद्रुमे [४२०] अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि ।
छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।। [३] ।। [४२१] अंतोमुहत्तपरओ चिंता झाणंतरं च हुज्जाहि ।
सुचिरं पि हुज्ज बहुवत्थुसंकमे झाणसंताणो ।। [४] || [४२२] १ अटं. २ रुद. ३ धम्मं. ४ सुक्कं. झाणाइं, तत्थ अंताई ।
निव्वाणसाहणाइं भवकारणमट्ट-रुद्दाइं ।। [५] ।। इत्यादिगाथास्वरूपं सप्रपञ्चं श्रीआवश्यकवृत्तिगतध्यानशतकवृत्तितोऽवसेयं, विस्तरभयान्नेह प्रतन्यते इति ।।१४.४।।
रत्न.-मनोऽप्रवृत्तिमात्रेण..इति. व्याख्या-मनसोऽप्रवृत्तिः-अप्रवर्त्तनं, केवलमप्रवृत्तिरप्रवृत्तिमात्रं, तेन मनोऽप्रवृत्तिमात्रेण, एकेन्द्रियादिषु ध्यानम्-आर्त्त-रौद्रधर्म-शुक्लरूपं नास्ति, आदिशब्देन द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिया-ऽसंज्ञि-पञ्चेन्द्रियाऽऽदिग्रहणं, तेन कारणेन, तुरिति विशेषे, तन्मनः प्रति प्राप्य धर्महेतुत्वाद् धर्म शुक्लपुद्गलोपमानत्वाच्छुक्लं, धर्मं च शुक्लं च धर्म-शुक्ले, ताभ्यां हेतुभ्यां मनसः स्थैर्य-मनोनिरोधलक्षणं भजन्तीति धर्मशुक्लमनःस्थैर्यभाजः, तान् प्रति वयं स्तुमः-स्तुतिविषयीकुर्मः, किंलक्षणान् ? - ध्यायन्तीति ध्यायिनस्तान् ध्यायिनो, ध्यानवत इत्यर्थः ।।१४.४।।
[४२३] सार्थं निरर्थकं वा यन्
मनः सध्यानयन्त्रितम् । विरतं दुर्विकल्पेभ्यः,
पारगांस्तान् स्तुवे यतीन् ।।१४.५।। धनवि.-अथ मनःस्थैर्याधिकाराऽऽगतं धर्मध्यानस्वरूपं निरूपयन् धर्मध्यायिनः स्तौति -
'सार्थम्' इति, यन्मनो-येषां चित्तं, सार्थ-सफलं, वा-अथवा निरर्थकं-निष्फलं,

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398