Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
१५. शुभप्रवृत्तिशिक्षोपदेशाधिकारः
[४४५] आवश्यकेष्वातनु यत्नमाप्तोदितेषु शुद्धेषु तमोऽपहेषु । न हंत्यभुक्तं हि न चाप्यशुद्धं, वैद्योक्तमप्यौषधमामयान् यत् ।।१५.१।।
धनवि - अनन्तरद्वारे मिथ्यात्वादिसंवरोऽशुभव्यापारनिवृत्तिलक्षणः प्रतिपादितः, तेन तत्प्रतिपक्षशुभव्यापारप्रवृत्तिद्वारं दर्शयन्नाह यद्वाऽनन्तरद्वारे मिथ्यात्वादिसंवर उपदिष्टः, स च शुभप्रवृत्त्यधीन इति तद्द्वारं दर्शयन्नाह
—
अथ शुभप्रवृत्तिशिक्षोपदेशः - इति सुगमम्; तत्र शुभप्रवृत्तौ प्रथमं प्रतिदिनानुष्ठेयषडावश्यकप्रवृत्तिमुपदिशति -
·
'आवश्यकेषु' इति, आप्तोदितेषु भगवत्प्रतिपादितेषु शुद्धेषु निर्दोषेषुसामायिकादिविषयकदोषरहितेषु, तमोऽपहेषु-पुराकृतपापहरेषु, आवश्यकेषु - १. सामायिक २. चतुर्विंशतिस्तव ३. वन्दनक ४. प्रतिक्रमण ५. कायोत्सर्ग ६. प्रत्याख्यानाख्येषु नित्यकर्त्तव्येषु यत्नं प्रमादराहित्यलक्षणं प्रयत्नम्, आतनु-आसमन्तात् कुर्वित्यर्थः; हि इति निश्चितं यद् - यस्माद् वैद्योक्तमपि - धन्वंतरिप्रभृत्युक्तमप्यौषधं भेषजम्- अभुक्तम्- अनास्वादितम्, आमयान्- रोगान् न हन्तिनापनयतीति, च पुनर्-अशुद्धं सदोषं वैद्योक्तमप्यौषधमामयान् न हन्तीत्यर्थः, अत्रावश्यकमुपमेयमौषधमुपमानं, भगवानुपमेयो, वैद्य उपमानम्, आवश्यकप्रयत्नकरणमुपमेयमौषधभक्षणमुपमानम्, आवश्यके दोषा उपमेयमौषधे योगवैपरीत्यादयो दोषा उपमानमिति दृष्टान्त - दान्तिकयोजना ।
तत्र दोषस्वरूपं चेदं तत्र सामायिकदोषाः
-
[४४६] १.पल्हत्थी २. अथिरासण ३. दिसिपरिवत्ती य ४. कज्ज ५ . वट्ठभं ।
६. अइअंगुवंगगोवण ७. आलस ८. करडुक्क ९. मल १०.कंडू ।। [ ]||

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398