Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३३८
श्रीअध्यात्मकल्पद्रुमे [४७५] इममिति मतिमानधीत्य चित्ते,
रमयति यो विरमत्ययं भवाद् द्राग् । स च नियतमतो रमेत चास्मिन्, सह भववैरिजयश्रिया शिवश्रीः ||१६.८।।
धनवि.-अथ ग्रन्थकारः स्वकृतग्रन्थस्याव्युच्छित्तिनिमित्तं प्रान्तमङ्गलाचरणकरणव्याजेन स्वप्रतिज्ञातजयश्यङ्कमुपदर्शयन्नेतद्ग्रन्थाध्ययने एतद्ग्रन्थोक्ताचरणे च फलमाह, अथवा पूर्वपद्ये पठनफलमुपदर्शितमथ च पठनानन्तरं तत्रैव मनोरमणे फलं दर्शयति -
'इममिति' इति, यो मतिमान्-बुद्धिमान् पुमान्, इमम्-अनन्तरोक्तं श्रुतिप्रत्यक्षमध्यात्मकल्पद्रुमाभिधं ग्रन्थम्, अधीत्य-अध्ययनविषयीकृत्य, इतिग्रन्थोक्ताचरणप्रकारेण, इमम् एव ग्रन्थं चित्ते-मनसि रमयति-पुनःपुनरनुभवति, सोऽयम्-अध्ययनानन्तरं पुनःपुनरनुभविता पुमान्, भवात्-संसारात्, द्राग्-शीघ्र विरमति-निवर्त्तते; अतः-अस्माद् भवविरमणात्, अस्मिन्-ग्रन्थाध्ययनानुभवितरि पुंसि च, भववैरिजयश्रिया सह शिवश्रीः मोक्षलक्ष्मीः कल्याणकमला वा रमेतक्रीडां कुर्यात्; अत्र भवः-संसारः, स एव वैरी-शत्रुः, तस्य जयश्रीः-विजयलक्ष्मीः, तया भववैरिजयश्रिया; अत्र जयश्री इत्यनेन ग्रन्थस्यास्य जयश्यकता दर्शिता, तदर्शनेन चैतद्ग्रन्थकारस्य स्वप्रतिज्ञानिर्वाहोऽपि समर्थितो भवतीति ।।१६.८ ।।
इति नवमश्रीशान्तरसभावनात्मस्वरूपोऽध्यात्मकल्पद्रुमग्रन्थो जयश्यङ्कः श्रीमुनिसुन्दरसूरिभिः कृतः समाप्तः । श्रियेऽस्तु शुभं भवतु ।
इति श्रीतपागच्छनायकभट्टारकश्रीमुनिसुन्दरसूरिनिर्मितस्य तत्पट्टपरम्पराप्रभावकपातसाहश्रीअकब्बरप्रतिबोधकभट्टारकश्रीहीरविजयसूरिश्रीविजयसेनसूरिभावितार्थस्य षोडशसाखस्या-ऽध्यात्मकल्पद्रुमस्या-ऽधिरोहिणीटीकायां सकलशास्त्रारविन्दप्रद्योतनमहोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्यायश्रीधनविजयगणिविरचितायां

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398